________________
जैन सिद्धान्त दीपिका
१५. शब्द-बन्ध-सोक्म्य-स्योल्य-संस्थान-भेद-तमाछायातपोद्योतप्रभा
वाश्च । ___ महन्यमानानां भिद्यमानानां च पुद्गलानां ध्वनिरूप: परिणामः गन्दः । प्रायोगिको सिकश्च । प्रयत्नजन्यः प्रायोगिकः, भापात्मको भाषात्मको वा। स्वभावजन्यो वनसिक:मंपादिप्रभवः।
अथवा जीवाजीवमिश्रभदादयं धा।
मूर्नोऽयं नहि अमनग्य आकाणम्य गुणो भवति . . श्रोत्रन्द्रियग्रायन्नान, न च धोत्रन्द्रियममून गृहनि-इति ।
मण्लेषः बन्धः । अयमपि प्रायोगिक: मादिः, वसिकम्नु मादिग्नादिश्च ।
मोदम्य द्विविधम् अन्यमापंक्षिकश्च । अन्न्यं परमाणोः, आपेक्षिक यथा नानिकंगपेक्षया आम्रम्य ।
म्थोल्यमपि द्विविधम · अन्य अषलोकव्यापिमहास्कन्धस्य । आपेक्षिक यथा...आम्रापक्षया नालिकेग्म्य ।
भाकृतिः--मस्थानम् । तच्चचतुरखादिकम् --- इत्यस्थम्, अनियताकारम्-अनित्यंस्थम् ।