________________
प्रथमः प्रकाशः
१. धर्माधर्माकाग-गुटगल-जीवास्तिकाया द्रव्याणि ।
अनिकायः' प्रदेशप्रचयः । धर्मादयः पञ्चाम्निकायाः सन्ति ।
२. कालाच।
जीवाजीवपर्यापत्वात औपचारिक द्रव्यमसो, इत्यम्य पृथग ग्रहणम् । क्षणमिवान्न च अग्निकायः ।
१. अम्मीत्ययं त्रिकालवचनो निपातः; अभवन. भवन्ति, भविप्यन्नि
बेनि भावना, अनाम्नि च नं प्रदेगाना कायाश्च राशय इति । अम्तिगन्दन प्रदेणा: क्वचिदुच्यन्तं ततश्च तपा वा काया मस्तिकायाः । स्था० टीका ४१०२५२