________________
१७०
जैन सिदान्त दीपिका
६. तदर्षनिरपेक्ष संजाकर्म नाम ।
जानिद्रव्यगुणक्रियालक्षणनिमित्तमनपेक्ष्य संकेतमात्रणव मंत्राकरणं नाम भण्यते, यया-अनक्षरस्य उपाध्याय इति नाम ।
७. तदर्थशून्यम्य तभित्रायण प्रतिष्ठापनं स्थापना।
तदर्थविहिनस्य द्रव्यम्य 'सोऽयम्' इत्यध्यवसायन व्यवस्थापनं स्थापना; यथा-उपाध्यायप्रतिकृतिः स्थापनोपाध्यायः।
मुख्याकारममाना सद्भावस्थापना, तदाकारशून्या चासद्भावस्थापना।
८. भूनभाविभावस्य कारणं अनुपयोगो वा द्रव्यम् ।
___ यथा -- अनुभूनोपाध्यायपर्यायोऽनुभविष्यमाणोपाध्यायपर्यायो वा द्रव्योपाध्यायः ।
अनुपयोगाऽवस्था क्रिया व्यक्रिया।
क्वचितप्राधान्येऽपि, यथा--अङ्गारमर्दको द्रव्याचार्य:, आचार्यगुणरहितत्वात् ।