________________
१६८
जैन सिद्धान्त दीपिका विणेपणबलेन मंकर'व्यतिकर रहितेन प्रतिनियतार्थवाचकशनासो निधानं वा निक्षेप उच्यते ।
अप्रस्तुतार्थाऽपाकरणं प्रस्तुताऽर्थव्याकरणं चास्य फलम् ।
५. नाम-म्यापना-द्रव्य-भावा: ।
यावन्नो हि वस्नुविन्यासक्रमास्तावन्त एव निक्षेपाव्यासतः । ममासतश्चत्वारस्तु अवायं कार्याः ।
तथा चजत्थ य ज जाणेज्जा, निक्वेवं निक्खिये निरवसस । जन्य वि न जाणेज्जा, चउक्कगं निक्लिवे नत्य ।।
१. सर्वेषां युगपत्प्राप्तिः सङ्करः । २. परस्परविषयगमनं व्यतिकरः । ३. अव्युत्पन्नस्य कृते दयार्थमेव, पूर्णव्युत्पन्नांशव्युत्पन्नयोश्च मंशया
नयोः संशयापनोदनार्थ, तयोरेव विपर्यस्यतोः प्रस्तुतार्थावधारणार्थ पनिक्षेपः क्रियते।