________________
नवमः प्रकाशः
१. तत्वानि प्रमाण-नय-निमेगादिभिरनुयोग्यानि ।
२. यथापंगानं प्रमाणम् ।
प्रकर्षण-विपर्ययायभावेन मीयतेऽर्थों येन तर प्रमाणम् ।
३. अनिराकृतेतरांगो वस्त्वंगणाही प्रतिपत्तरभिप्रायो नयः ।
___ अनन्तधर्मात्मकम्य वस्तुनो विवक्षितमशं गृहन, इतरांशान अनिराकुवंश्च जातुरभिप्राय:-नयः ।
४. शशु विशेषणवलेन प्रतिनियतार्यप्रतिपादनशक्तेनिक्षेपणं निक्षेपः।
प्रत्येकस्मिन् मन्दे बसंख्याऽर्थवाचकशक्तिः समस्ति । तत्र