________________
१६०
जैन सिद्धान्त दीपिका
६. श्रुत-चारित्र।
थुनं --शानान्मकः धर्मः। चारित्र-आवागमक: धर्मः ।
७. गंवर-निजगे।
मंबर:--नियन्यात्मक: धर्मः। निजंग-पन प्रवन्यात्मकः धर्मः ।
८. म्वधान-मध्यान-गनगायनानि ।
म्वधानम् .. स्वाध्यायात्मक: धर्मः । मुध्यातम् . - ध्यानात्मकः धर्मः । मनपम्बिनम् .. नाम्यात्मक: धर्मः ।
६. ज्ञान-दगंन चारित्र-पामि ।
१०. हिमा-मन्ध-अस्तंय-ब्रह्मचर्य-अपरिग्रहाः ।