________________
१५०
जन सिद्धान्त दीपिका
कर्मणां समूहम्नविकारो वा कार्मणम् । एतं च सर्वममारिणाम् ।
१६. उत्तरोत्तरं मूक्ष्माणि पुद्गलपरिमाणतश्चासंख्येयगुणानि ।
२७. नंजसकामंणे त्वनन्न गुणे।
२८. एते चान्तरालगतावपि ।
अन्तरालगतिद्विविधा-ऋविग्रहा च । एकसामयिकी ऋजुः, चतुःसमयपर्यन्ता च विग्रहा। तत्रापि दिसामयिकमनाहारकत्वम् । अनाहारकावस्थायां च कार्मणयोग एव ।