________________
१४०
जैन सिद्धान्त दीपिका
२१. अबन्धोऽयोगी।
२२. अकेवली छगस्थः ।
घात्यकर्मोदयः - छम, तत्र निष्ठतीति छपस्थः । असो द्वादशजीवधानपर्यन्तवर्ती।
२३. चतुर्दशापि शगैग्णिाम्।
अशरीगणां विशुद्धनारतम्यम्याभावात्, एतानि चतुर्दशापि जीवम्यानानि गर्गरभाजां भवन्ति ।
१. मखदुःखानुभवमाधनं गर्गरम् ।
.५. औदारिक-वैक्रिय-आहारक-जम-कार्मणानि ।
स्थूलपुद्गानप्पन्नं रसादिधातुमयम्--औदारिकम्, मनुप्यतिरश्चाम् । _ विविध पकरणसमर्थम्-वक्रियम्, नारकदेवानां, वक्रियलब्धिमतां नरनिरश्चां वायुकायिकानाञ्च ।
आहारकलब्धिनिप्पन्नम्-आहारकम्, चतुर्दशपूर्वधराणाम् ।
तेजःपरमाणुनिष्पन्नं तंजसम्, तेजोलब्धि-दीप्तिपाचनकारकम् ।