________________
१४६
बन सिदान्त दीपका
१६. मूक्ष्मपरायान्तः सांपरायिको बन्धः ।
सकषायस्य शुभाशुभकर्मबन्ध: सांपरायिक उच्यते, स च सप्तकर्मणां आनवमजोवम्थानम्, आयुर्वन्धकाले तनीयवर्ज आसप्तमं अप्टकर्मणामपि, आयुर्मोही विना पट्कर्मणां च दशमे।
२०. ईपिथिको वीतरागस्य ।
ईया-योगः, पन्था:-मार्गों यस्य बन्धस्य स ईपिथिकः। अयञ्च सातवेदनीयरूपः दिसमयस्थितिको भवति ।