________________
१४४
जैन सिद्धान्त दीपिका
१५. क्षोणपात्यचतुष्टयः प्रवृत्तिमान् सयोगिकेवली। १६. शैलेशी प्रतिपन्नः बयोगिकेवली।
१७. स्थितिरषामनेकधा।
प्रथम-अनायनन्तम्, अनादिसान्तम्, सादिसान्तञ्च । द्वितीयं षडावलिकास्थितिकम् । चतुर्थ साधिकत्रयस्त्रिशत्सागरमितम् । पञ्चमषष्ठत्रयोदशानि देशोनपूर्वकोटिस्थितिकानि । चतुर्दशं पञ्चहस्वाक्षरोच्चारणमात्रम् शेषाणामन्तर्मुहर्ता स्थितिः।
१८. सम्यग्दृष्टि-देशविरत-सर्वविरत-अनन्तवियोजक- दर्शनमोहक्षपक
उपशमक-उपशान्तमोह-क्षपक-क्षीणमोह-जिनानां क्रमशोऽसंख्येयगुणा निर्षरा।