________________
१३२
जैन सिदान्त दीपिका
निःश्वासक्रियेव अवशिष्यते।
४. समुच्छिन्नक्रियानिवृत्तौ तस्या अपि निरोधो जायते।
४५. नार्तरोद्रे तपः।
एकाग्रमनःसन्निवेशनात्मकत्वेन आतंरौद्रे अपि ध्यानसंजां लभेते, तथापि नंते तपः।
४६. प्रियाप्रियवियोगसंयोगे चिन्तनमार्तम् ।
प्रियाणां शब्दादिविषयाणां वियोगे तत्संयोगाय, अप्रियाणां च संयोगे तद्वियोगाय यदेकानमनःसन्निवेशनम्, तद् आर्तध्यानमुच्यते।
४७. वेदनायां व्याकुलत्वं निदानं च ।
रोगादीनां प्रादुर्भाव व्याकुलत्वम्, वैषयिकमुखाय दृढ़संकल्पकरणमपि आतध्यानम् ।