________________
१२६
बन सिदान्त दीपिका
३८. अनागातना-बहुमानकरणं विनयः ।
असद्व्यवहार आशातना, तद्वर्जनमनाणातना। जान-दर्शन-चारित्र-मनो-वचन-कायोपचारभेदात् सप्तधा।
३६. परार्थव्यापृतियावृत्यम् ।
___ तच्च आचार्य-उपाध्याय-स्थविर-तपस्वि-ग्लान-शक्ष-कुलगण-संघ-सामिक दाद्दशविधम् ।
४०. श्रुतस्याऽध्ययनं स्वाध्यायः ।
सच वाचना-प्रच्छना-परिवर्तना-अनुप्रेक्षा-धर्मोपदेशभेदात पञ्चविधः।