________________
११६
जैन सिद्धान्त दीपिका
२०. मनःस्थैर्याय अनित्याद्यनुप्रेक्षणं अनुप्रेक्षा ।
२१. अनित्य- अशरण भव-एकत्व - अन्यत्व-अशौच- आश्रव-संवर- निर्जराधर्म - लोक बोधिदुर्लभताश्च ।
२२. देणनश्चाणवत शिक्षावने ।
२३. स्थूलहिमा - मृषा स्वयविरतिः स्वदार संतोष इच्छापरिमाणं च
अणव्रतम ।
२४. दिगुपभोग परिभोगअनर्थदण्डविरति-सामायिक- देशावकाशिकपौषधोपबाम - यथा मंत्रिभागाः शिक्षाव्रतम् ।
एषु शेषचतुष्कमेव भूयोऽभ्यासात्मकत्वान् शिक्षाव्रतम् । आद्यत्रयञ्च अणुव्रतानां गुणवर्धकत्वाद् गुणव्रतम् - क्वचिदि