________________
११२
जैन सिद्धान्त दीपिका
८. प्राणानामननिपात: अप्रमादो वा अहिंसा।
६. सदभावादभावनं सत्यम् ।
मावः-काय - भाव - भाषाणामृजुता, अविसंवादिप्रवृत्तिश्च ।
तम्य उद्भावनं-प्रकाशनं सत्यमभिधीयते ।
१०. अदनाग्रहण अस्नेयम् ।
११. इन्द्रियमनोनिग्रही ब्रह्मचर्यम् ।
१२. ममत्वविसर्जन अपरिग्रहः ।
१३. ईर्या-भाषा-एपणा-आदाननिक्षेप-उत्सर्गाः समितयः ।
चारित्रानुकला प्रवृत्ति: समितिः ।