________________
षष्ठः प्रकाशः
१. सम्यग् दर्शन-ज्ञान-चारित्र-तपांसि मोक्षमार्गः ।
२. यथार्थदृष्टिः सम्यग्दर्शनम् ।
सम्यक्त्वं, श्रद्धा, चिः, दृष्टिः इत्येकार्थाः ।
औपमिकक्षायिकक्षायोपमिकसास्वादनवेदकात्मका अस्य भेदाः प्रागुक्ताः ।
३. यथार्थबोधः सम्यग्ज्ञानम् ।
मतिश्रुतावधिमनः पर्यायकेवलात्मका अस्यभेदाः प्रागुक्ताः।
४. महाव्रतादीनामाचरणम्-सम्यक्चारित्रम् ।