________________
१००
जन सिद्धान्त दीपिका
१९. अनांवृन-जान-दर्शनो निधूनमोहो विदेह आत्मा सिद्धः।
२०. मिद्धो बुद्धो मुक्तः परमात्मा परमेश्वर ईश्वर इत्यनान्तरम् ।
२१. ने चानन्ता अपुनगवनयश्च ।
मंसारिणा सर्वदा तेभ्योऽनन्तानन्तगुणत्वान् न जीवशून्यमंमारत्वापत्तिः।
२२. नीर्थातीर्थ - तीर्थङ्करातीर्थङ्कर - स्वान्य -गृह-स्त्रीनपुंसकलिङ्गः
प्रत्यकबुद्ध-स्वयंबुद्ध-बुद्धबोधिनेकानेकभेदात् पञ्चदशधा।
२३. मुक्त्यनन्तरमकसमयाद् ऊर्ध्व गच्छन्त्यालोकान्नान् ।
मुक्त्यनन्तरमेव सिद्धात्मानोऽविग्रहगत्या एकसमयेन उपरि गच्छन्नि लोकान्नपर्यन्तम्, धर्मास्तिकायाभावाद् नालोके।
तथा च"औदारिकतंजसकार्मणानि संसारमूलकारणानि । हित्वेह ऋजुश्रेण्या, समयेनकेन यान्ति लोकान्तम् ।। नोवंमुपग्रहविरहात्, अधोऽपि वा गौरवाभावात् ।