________________
६८
जैन सिद्धान्त दीपिका
यrच संयमिनां ध्यानादिना शुभयोगावरोधः सोऽपि
अयोगमवरांश एव ।
अप्रमादादयः त्रयोऽपि प्रत्याख्यानानपेक्षा:, आन्तरखंशद्य
साध्यत्वात् ।
१६. तपसा कर्म विच्छेदादात्मने मंल्यं निर्जरा ।
१७. उपचारात्तपोऽपि ।
,
कारणे कार्योपचारात्तपोऽपि निर्जराशब्दवाच्यं भवनि, तत एव द्वादशविधाऽसौ ।
सकामाकामभेदादसो द्विधा -
सहकामेन मोक्षाभिलाषेण विधीयमाना निर्जरा-मकामा,
तदपरा अकामा ।
द्विधापि इयं सम्यक्त्वनां मिथ्यात्विनां च ।
१८. कृत्स्नकर्मक्षयादात्मनः स्वरूपावस्थानं मोक्षः ।
कृत्स्नकर्मणामपुनबंन्धतया क्षयात्, आत्मनां ज्ञानदर्शनमये स्वरूपेऽवस्थानं मोक्षः ।
अनादिसंश्लिष्टानामपि आत्मकर्मणां पार्थक्यं न मंदग्धव्यम् । दृश्यन्ते ऽनादिसंबद्धा धातुमृदादयः पृथक् संभूयमानाः ।