________________
बन सिद्धान्त दीपिका अमूढदृष्टि:-जिनप्रवचने कौशलम् । उपबृंहणस्थिरीकरणे-तीर्थसेवा। वात्सल्यम्-भक्तिः । प्रभावना-जिनप्रवचनस्य प्रभावनाकरणम् ।
१२. सावधवृत्तिप्रत्याख्यानं विरतिः ।
सावधयोगरूपायाः, अन्तर्जालसापायाश्च सवयवृत्तेः प्रत्याख्यानं विरतिः । अंशतः पञ्चमजीवस्थाने सर्वतश्च पप्ठजीवस्थानात् प्रभृति।
१३. अध्यात्मलीनता-अप्रमादः ।
अध्यात्म प्रति लीनता-स्वभावं प्रति परिपूर्णा जागरूकता अप्रमादोभिधीयते । अयं सप्तमजीवस्थानादारभ्य ।
१४. कोपावभावोऽकषायः ।
असो वीतरागावस्थायामेकादशजीवस्थानमारभ्य ।
१५. अप्रकम्पोऽयोगः।
असी शैलेश्यवस्थायां चतुर्दशजीवस्थाने ।