________________
जैन सिद्धान्त दीपिका
सास्वादनम्।
मिश्रान् क्षायिकं गच्छतः तदन्त्यसमये तत्प्रकृतिवेदनात्वेदकम्।
५. निसगंज निमित्तजञ्च ।
प्रत्येकं सम्यक्त्वं निमगंज निमित्तजञ्च भवति । गुरूपदेशादिनिरपेक्ष निसर्गजम् । तदपेक्षञ्च निमित्तजम् ।
६. दयञ्च करणापेक्षमपि।
७. परिणामविशेषः करणम् ।
८. यथाप्रवृत्यपूर्वाऽनिवृत्तिभेदात् विधा।
अनापनन्तसंसारपरिवर्ती प्राणी गिरिसरियाव घोलना