________________
पञ्चमः प्रकाशः
१. भावनिरोधः संवरः।
माधवस्य निरोधः कर्मागमद्वारसंवरणात संवर उच्यते ।
२. सम्यक्त्वं विरतिरप्रमादोकषायोऽयोगाचेति पञ्चधा:
३. तत्त्वे तत्त्वत्रता-सम्यक्त्वम् ।
तस्य भावः तत्वम् । तस्मिन् तत्त्वस्य प्रतीतिः सम्यक्त्वम् ।
४. ओपमिक-सायिक-झायोपशमिक-सास्वादन-वेदकानि ।
___ सम्यक्त्वं पंचधा भवति-अनन्तानुबन्धिचतुष्कस्य दर्शनमोहनीयत्रिकस्य पोपशमे-औपशमिकम् । तत्लये-सायिकम्। तन्मित्रेच मायोपामिकम् ।
बीपशमिकसम्यक्त्वात् पततः मिथ्यात्वं च गच्छत: