________________
वादिराजसरि
४०५
अन्यश्रीजिनदेवजन्मविभवव्यावर्णनाहारिणः श्रोता यः प्रसरत्प्रमोदसुभगो व्याख्यानकारी च यः। सोऽयं मुक्तिवधूनिसर्गसुभगो जायेत किं चैकशः सर्गात्तेऽप्युपयाति वाङ्मयलसल्लक्ष्मीपदश्रीपदम् ॥ ७ ॥
समाप्तमिदं पार्श्वनाथचन्तिम् । न्यायविनिश्चयविवरणकी प्रशस्ति श्रीमन्न्यायविनिश्चयस्तनुभृतां चेतोदगुर्वीनलः सन्मार्ग प्रतिबोधयन्नपि...निःश्रेयसप्रापणम् । येनायं जगदेकवत्सलधिया लोकोत्तरं निर्मितो देवस्तार्किकलोकमस्तकमणिभूयात्स वः श्रेयसे ॥ १ ॥ विद्यानन्दमनन्तवीर्यसुखदं श्रीपूज्यपादं दयापालं सन्मतिसागरं कनकसेनाराध्यमभ्युद्यमी । शुद्धयन्नीतिनरेन्द्रसेनमकलंकं वादिराजं सदा, श्रीमत्स्वामिसमन्तभद्रमतुलं वंदे जिनेन्द्रं मुदा ॥ २ ॥ भूयो भेदनयावगाहगहनं देवस्य यद्वाङ्मयं कस्तद्विस्तरतो विविच्य वदितुं मन्दप्रभुर्मादृशः । स्थूलः कोऽपि न यस्तदुक्तिविषयो व्यक्तीकृतोऽयं मया स्थेयाच्चेतसि धीमतां मतिमलप्रक्षालनैकक्षमः ॥ ३ ॥ व्याख्यानरत्नमालेयं प्रस्फुरन्नयदीधितिः। क्रियतां हृदि विद्वद्भिस्तुदंती मानसं तमः ॥ ४ श्रीमत्सिहमहीपतेः परिषदि प्रख्यातवादोन्नतिस्तर्कन्यायतमोपहोदयगिरिः सारस्वतः श्रीनिधिः। शिष्यश्रीमतिसागरस्य विदुषां पत्युस्तपः श्रीभृतां भर्तुः सिंहपुरेश्वरो विजयते स्याद्वादविद्यापतिः ॥ ५ ॥ इति स्याद्वादविद्यापतिविरचितायां न्यायविनश्चयतात्पर्यावद्योतिन्यां व्याख्यानरत्नमालायां तृतीयः प्रस्तावः समाप्तः ।
समाप्तं च शास्त्रमिदं ।