________________
साम्प्रदायिक द्वेषका एक उदाहरण
३४५
आगे गुरु ( बृहस्पति ) का गुरुत्व नहीं रहा, उशना ( शुक्राचार्य ) की बुद्धिकी कोई प्रशंसा नहीं । सो ऐसे ही महान् आचार्यकी बुद्धिने समयसारादि ग्रन्थोंके कर्त्ता कुन्दकुन्द मुनिका पूर्वोक्त सत्कार किया है !
शान्तिनाथ-पुराणकी प्रशस्ति काष्ठासंघावगच्छे विमलतरगुणे सारनंदीतटांके ख्याते विद्यागणे वै सकलबुधजनैः सेवनीये वरेण्ये । श्रीमच्छीरामसेनान्वयतिलकसमा नेम( मि )सेनाः सुरेन्द्राः भूयासुस्ते मुनीन्द्रा व्रतनिकरयुता भूमिपैः पूज्यपादाः ॥ ४५६ श्रीधर्मसेनो यतिवृंदसेव्यः विराजते भूवलये नितांतं । वैमल्यसनो पि यथार्थनामा चारित्ररत्नाकर एव नित्यम् ।। ४५७ विशालकीर्तिश्च विशालकीर्तिः जम्बूद्रुमांके विमले सदैव । विभाति विद्यार्णव एव नित्यं वैराग्यपाथोनिधि शुद्धचेताः ॥ ४५८ श्रीविश्वसेना यतिवृंदमुख्यः विराजते वीतभयः सलीलः । स्वतर्कनि र्शितसर्वडिम्भः विख्यातकीर्तिर्जितमारमूर्तिः ।। ५५९ तत्पट्टविद्यार्णवपारगता जीयात्पृथिव्यां पृथुवृत्तवृत्तः। विद्याविभूषोऽपि यथार्थनामा विद्याविनोदेन च लब्धकीर्तिः ॥४६० विद्याभूषणपट्टकंजतरणिः श्रीभूषणो भूषणो जीयाजीवदयापरो गुणनिधिः संसेवितो सजनैः । काष्ठासघंसरित्पतिः शशधरो वादी विशालोपमः सद्वत्तोऽर्कधरोति सुंदरतरो श्रीजैनमार्गानुगः ॥४६१ संवत्सरे षोडशनामधेये एकोनशतषष्टियुते वरेण्ये । श्रीमार्गशीर्षे रचितं मया हि शास्त्रं च वर्षे विमलं विशुद्धम् ॥ ४६२ त्रयोदशीसदिवस विशुद्ध वारे गुरौ शान्तिजिनस्य रम्यं । पुराणमेतद्विमलं विशालं जीयाचिर पुण्यकरं नराणाम् ।। ४६३ विशोध्यतां साधुजना समग्रं यदुक्तमेतन्नियतं पुराणं । पठंत्विदं चापि च पाठयंतु निष्कास्य दोषां च विसंधिभूतान् ॥ ४६४ विद्याभूषणसत्पदांबुजरविः श्रीभूषणो भूषणो । सौभाग्यैकनिधिः चकार चतुरो शास्त्रं सतां सौख्यदम् ।