________________
२९२
जैनसाहित्य और इतिहस
--
अपूर्वपर्वताकारैर्विभक्तैः खलधामभिः । सस्यकूटैः सुविन्यस्तैः सीमांता यस्य संकटाः ॥ ५ ॥ उद्धाटकघटीसिक्तैर्यत्र जीरकजूटकैः । नितांतहरितैरुर्वी जटालेव विराजते ॥ ६ ॥ उर्वरायां वरीयोभिः यः शालेयैरलंकृतः । मुद्दकोशीपुटैर्यस्मिन्नुद्देशान्कपिलत्विषा ॥ ७ ॥ तापस्फुटितकोशीकैराजमाषैर्निरन्तराः । उद्देशा यत्र किर्मीरानिक्षेत्रिय-तृणोद्गमाः (१) ॥ ८ ॥ अधिष्ठितेस्थलीपृष्ठे श्रेष्ठगोधूमधामभिः । प्रशस्यैरन्यशस्यैश्च युक्तप्रत्यूहवर्जितः ॥ ९ ॥ महामहिषपृष्ठस्थगायद्गोपालपालितः । कीटातिलंपटोग्रीववलाकानुगतध्वनिः ॥ १० ॥ विवर्णसूत्रसंबंधघण्टारटतिहारिभिः । क्षरद्भिरजरत्रासत्पीतक्षीरोदवत्पयः ॥ ११ ॥ सुस्वादुरससंपन्नर्वाष्पच्छेद्यैरनंतरै : तृणैस्तृप्तिं परिप्राप्तैगोधनैः सितकक्षपूः ॥१२ ।। सारीकृतसमुद्देशः कृष्णसारैर्विसारिभिः । सहस्रसंख्यैर्गीर्वाणस्वामिनो लोचनैरिव ॥ १३ ॥ केतकीचूलिधवलाः यस्य देशाः समुन्नताः । गंगापुलिनसकाशो विभांति जिनसेविताः ॥ १४ ॥ शाककंदलवाटेन श्यामल: श्रीधरः क्वचित् । वनपालकृतास्वादैर्नालिकेरैर्विराजितः ॥ १५ ॥ कोटिभिः शुकचंचूनां तथा शाखामृगाननैः। संदिग्धकुसुमैर्युक्तः पृथुभिः दाडिमीवनैः ॥ १६ ॥ वत्सपालीकराघृष्टमातुलिंगीफलांभसा । लिप्ताः कुकुमपुष्पाणां प्रकरैरुपशोभिताः ॥ १७ ॥ फलस्वादपयःपानसुखसंसुप्तमार्गगाः। वनदेवीप्रपाकाराः द्राक्षाणां यत्र मंडपाः ॥ १८ ॥ इत्यादि
-पद्मचरित दू० पर्व