________________
पद्मचरित और पउमचरिय
२९१
आकारमात्रमतत्तस्या न्यस्तं मया पटे । लावण्यं यत्तु तत्तस्या तस्यामेवैतदीदृशम् ।। ३८ ॥ नवयौवनसंभूतकान्तिसागरवीचिषु । सा तिष्ठति तरंतीव संसक्तास्तनकुंभयोः ॥ ३९॥ तस्या श्रोणी वरारोहा कान्तिसंप्लावितांशुका । वीक्षितोन्मूलयत्स्वान्तं समूलमपि योगिनाम् ॥ ४० ॥
---पद्मचरित २८ वाँ पर्व इह जंबुदीवदीवे दक्खिणभरहे महंतगुणकलिओ। मगहा णाम जणवओ नगरागरमंडिओ रम्मो ॥ १ गामापुर-खेडकब्बट-मडम्बदोणीमुहेषु परिकिण्णो। गोमहिसिबलवपुण्णो धणणिवहणिरुद्धसीमपहो ॥ २ सत्थाहसेट्ठिगणवइ-कोडुम्बियपमुहसुद्धजणाणवहो । मणिकणगरयणमोत्तियबहुधन्नमहंतकोट्ठारो ॥ ३ देसम्मि तम्मि लोगो विण्णाणवियक्खणो अइसुरूवो। बलविहवकंतिजुत्तो अहियं धम्मुज्जयमईओ ॥ ४ नडनछत्तलंखयणिचं णच्चंतगीयसदालो। णाणाहारपसाहिय भुंजाविजंतपहियजणो ।। ५ अहियं वीवाहूसव-वियावडो गंधकुसुमतत्तिल्लो । बहुपाणखाणभोयण अणवरयं वडिउच्छाहो ।। ६ पुक्खरणीसु सरेसु य उजाणेसु य समंतओ रम्मो । परचकमारितकर-दुभिक्खविवजिओ मुइओ ॥ ७-द्वि० उ०
अथ जंबूमति द्वीपे क्षेत्रे भरतनामनि । मगधाभिख्यया ख्यातो विषयोऽस्ति समुज्ज्वलः ॥ १ निवासः पूर्णपुण्यानां वासवावाससन्निभः । व्यवहारैरसंकीर्णैः कृतलोकव्यवस्थितिः ॥ २ क्षेत्राणि दधते यस्मिन्नुत्खातान् लांगलाननैः । स्थलाब्जमलसंघातान्महीसारगुणानिव ॥ ३ क्षीरसेकादिवोद्भुतैर्मन्दानिलचलद्दलैः । पुण्ड्रेक्षुवाटसंतानातानंतरभूतलः ॥ ४ ॥