________________
१७२
जन प्रतिमालक्षण
अच्युता गामनदेवी श्यामागी नरवाहना ।। दक्षिणी वरद पागं गोभिनं विभ्रती भुजी । वामो पुनधनुदंण्डप्रचण्डाभयदायिनी ।।
अमरचन्द्र, पद्मप्रभचरित्र, १७-१८
७. काली /गान्ता
मिता गोवृषगां घटा फलशूलवगवृताम् । यजे काली द्विकोदण्डगतोच्छाजिनाश्रयाम् ।।
प्रागाधर, ३/१६१
प्रारभ्य वामोपरि हम्ननो या घटा फल शूलमभीष्टदानम् । दधानि काली कलितप्रमादा ममपंया मास्तु सुपार्वयक्षी ।।
नेमिचन्द्र, ३४२
मिनागा वृषभारूदा का नीदवा चतुजा । घटा मूलमयुक्ता फलदम्ता वरप्रदा ।।।
वमुनन्दि, ५/२६
गजारूढा पाता द्विगुग नपुग्मन सहिता लमन्मुक्तामाला वरदमाप मध्यान्यकग्यो । वहन्नी शूल चाभयमपि च मा वामक्रया निशान्त भद्राणा प्रतिदिदा ] गा। मदृदयम् ।।
प्राचारदिनकर उदय ३३ पन्ना १७७
नम्मिन्नेव तीर्थ ममु-पना सान्निदवा मुपा गजवाहना चतुर्भुजा वरदाक्षमूययुक्तदक्षणका गूनाभयपुतवामहस्ता चति ।
निर्वाणलिका, पत्रा ३५
मासन देवता दाना म्वर्णव गमवाहना ।। दक्षिगौ वरद साक्षत्र वामो तु बिम्रती । मूलावाभयदी बाहू श्रामुपाश्वप्रभारभवत् ।।
अमरचन्द्र, मुपास्वं चरित्र १६-२०