________________
चतुर्विशति यक्षी
स्वर्णाभाम्भोरुहकृतपदा स्फारबाहा चतुष्का सार पाय वरदममल दक्षिणे हस्तयुग्मे । वामे रम्याट कुगमतिगुण मातुलिङ्ग वन्ती सद्भक्ताना दुरितह रणी श्रीमहाकालिकास्तु ।।
प्राचारदिनकर, उदय ३३, पन्ना १७७ तस्मिन्नेव तीर्थे समुत्पन्ना महाकाली दवी मुवर्णवर्णी पद्मवाहना चतुर्भुजा पाशाधिष्ठितदक्षिणकरा मातुलिगाकुशयुक्तवामभुजा चेति ।
निर्वाणलिका, पन्ना ३५ करो वरदपाशाको दक्षिणी दक्षिणेतरी ।। मातलिङ्गाकुगधरो बिभ्राणाम्भारुहामना । मकान्तिमहाकाली देवी सुमतिगासन ।।
अमरचन्द्र, मुमतिचरित्र, १६-२० ६. मनोवेगा | अच्युता
फलक फलमुग्रामि वर वहति दुर्जया । पप्रभस्य या यक्षी मनोवेगा महामि ताम् ।।
नेमिचन्द्र,३४२ तुरगवाहना दवी मनावंगा चतुर्भजा । वरदा काचनछाया मात्रामिफलका ।।
वमुनन्दि, ५।२७. श्यामा चतुर्भजधग नरवाहनम्था पाश तथा च वरद
करयादधाना। वामान्ययोम्नदनु सुन्दरबी जपूर तं पणाकुश च परयो.
प्रभुदच्युताम् ॥
प्राचारदिनकर, उदय ३३, पन्ना १७७ तस्मिन्नेव तीर्थे ममुत्पन्नामच्युतादेवी श्यामवर्णी नरवाहना चतुर्भुजा वरदवीणा (वाणा) न्वित दक्षिणकरा कार्मुकाभययुतवामहम्ना चेति ।
निर्वाणकलिका, पन्ना ३५,