________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४२८
काश, प्रकाशन दिवाकर ॥ १ ॥ तच देव पदांभोज, सेवापि दुर्लभा भवेत् ।। पुण्य संभार हीनानां, कल्पवल्लीव देहिनाम् ॥२॥ ते धन्या मानवा देवा, येऽगमन्तवशासनं ।। वंदनीया विभातोये, बंदते भवतः पदौ ॥ ३ ॥ प्रचंडमम रागादि, रिषु संतति घातक।। श्रीयुगादि जिनाधीशं, देव बंदे मुदा सदा ॥ ४ ॥ श्री शत्रुनय कोटोर कृतं राज्यश्रिया विभो ॥ सघनाशन मेस्तु शासनं ते भवे भवे ॥ ५॥ पाताले यानी विवानी, यानि विवानी भूतले॥ स्वर्गे पियानी विधानो, तानि वंदे निरंतरम् ॥ ६ ॥
॥ अथ श्री जिनचैत्यवंदन ॥ अद्याभवन् सफलता नयन द्वयस्य, देव त्वदीय चरणांबुन वीक्षणेन ॥ अद्य त्रिलोक तिलकं प्रतिभाषते मे, संसार वारिधि रयं चलक प्रमाणम् ॥१॥ कलेव चंद्रस्य कलंक मुक्ता, मुक्तावली चारगुण प्रपन्ना । जगत्रया स्वाभिमतं ददाना, जैनेश्वरो कल्पलतेव मूर्ती ॥ २ ॥ धन्योहं कृतपुण्योह, निस्तीर्णोहं भवार्णवात् ।। अनादिभव कांतारे, दृष्टोयेन श्रुतो मया ॥३॥ अद्य प्रक्षालि तंगात्रं, नेत्रेच विमलि कृते ।। मुक्तोहं सर्व पापेभ्यो, जिनेंद्र तव दर्शनात् ॥ ४ ॥ दर्शनात् दुरितध्वंसः, वंदनात् पंछित प्रदः ॥ पूजनात पुरुष श्रीदः, जिनःसाक्षात् सुरद्रुमः ॥ ५ ॥
For Private And Personal Use Only