________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
392
दक्षं कर्म विपक्षपक्षदलने भव्या भवन्तु क्षमाः। कल्याणाश्रय मुक्ति मल्पुमखिलं तीचा भवाम्भोनिधि ॥ ७॥
॥ इति विविध यमकयुक्त श्री पार्श्वजिन स्तुतिः ॥
॥शंखेश्वर जिनस्तवः॥
मालिनि छन्दः गोडोग्रामे स्तम्भने चारुतीर्थे, जीरावल्यां पत्तने लोद्रवारव्ये।। वाणारस्यां चापि विख्यातकीर्ति श्रीपाशं नौमि शंखेश्वरस्थं ॥१॥ इष्टार्थानां स्पर्शने पारिजातं, वामा देव्यानन्दनं देववन्यं ॥ स्वर्गे भूमौ नागलोके मसिद्धं ॥ श्री पा० ॥२॥ भित्वो भेद्यं कर्मजालं विशालं । मायानन्तं ज्ञानरत्नं चिरत्नं ॥ लब्धामन्दानन्दनिर्वाण सौख्यं ॥श्री पा०॥३॥ विश्वाधीशं विश्वलोके पवित्रं, पापागम्यं मोक्षलक्ष्मीकलत्रं ॥ अम्भोजाक्षं सर्वदा सुप्रसन्नं ॥ श्री पा० ॥४॥ वर्षे रम्ये खंगदोनोगचन्द्रे संरव्ये मासे माधवे कृष्णपक्ष। पाप्तं पुण्यदर्शनं यस्य तंच ॥ श्री पा० ॥५॥
॥ इति शंखेश्वर जिन स्तवः ॥
॥ पार्श्वजिन स्तोत्रम् ॥ विशद सद्गुण राजि विराजितं, घनधना घननाद विभाजितं ।। भजत भक्तिभरण रमेश्वरं, जगति पार्थ जिनेश मनिश्वरं ॥१॥
For Private And Personal Use Only