________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३७८
सेव्यताम क्षयो धीराः पार्थदेवो परः प्रभुः ॥ ३ ॥ जिनाः स्वार्थ दानेन, येन कल्पद्रुमा अपि ।। भवेदभ्यचितो लोके, स श्रिये चामृताय च ॥ ४ ॥ संस्तुतेो मधुर श्लोकः जैन लाभ प्रदायकः ।। कल्याणकारको भूयात, श्रीमान शङ्केश्वरः प्रभुः ॥२॥
॥ इति श्री शंखेश्वर पार्वजिन स्तुतिः ।।
॥ श्री पार्श्वजिन स्तुति ॥ लक्ष्मीनिदानं गुरुकर्मदानं, सद्धर्मदानं जगते ददानं ॥ यक्षेशपार्श्व शितपादपार्क, नुवामि पार्वे भवभेदपाच ॥ १ ॥ स्मेरात. सोसूनसममभावां, सम प्रभावा भवदीयमूत्ति : । विभाति वार्मा मभव त्रिलोके, भवत्रिलोकेन समचनीयः ॥ २ ॥ तवेशपत्यं कनमादरेण, हया दधाना जनता दरेण ॥ मुक्ता भवेदेकपदे पराया, निवेश वन सौख्य परम्परायाः ॥ ३ ॥ निःशेष भूवर्षितदानवारी, येन्मानसेत्वं ध्रियसे सदैव ॥ सएव गव्युत्तम दानवारी, मोच्चारितोदामयशाः सदैव ॥ ४॥ देवाधि देवाधिहरस्त्वमेव, सुज्ञान मुज्ञानभि बुद्धरूपः ।। सारांग सारांग वितीर्ण भूयः, कल्याण कल्याण कृदंगभाजां ॥ ५ ॥ यैरय॑सेत्वं वरवैद्यराज, मनोऽभिरामः मुमनोभिरामैः ॥ कर्माभिधैसञ्जितभूधनास्ते, विसारि लोकेश विसारि लोके ॥ ६ ॥ इत्थं ते जिनपुङ्गवस्य भगवन् ! मोदामघा. मान्वितं । पादाब्नं परभागभृत् त्रिभुवनस्तुत्यं स्तुवन्तोऽनिशं ॥
For Private And Personal Use Only