SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ Tholia, Jain Temple Granth Bhandar [ 117 लक्षणी: द्वितीया मूत्सुशीला च पतिव्रता । कौशीरा च तृतीयेयमभूद्गुणवती सती ॥१०॥ शांति शस्य भूयात्तदनु नरपतेः सुप्रजानां जनानां वक्तृणां । वाचकानां तथैव.........॥११॥ . यावत्पूर्मस्य पृष्ठे गुजगपतिरयं तत्र तिष्ठेद्गरिष्ठे यावत्तमापि चंचद्विकटफरिणफणामंडले क्षोणिरेपा । यावत्क्षोणी समस्त निदशपति वृतश्चारुचामीकरादिस्तावद् भव्यं विशुद्ध' जगति विजयतां काव्यमेतच्चिराय ॥१२॥ कायस्थ पानाभेन बुधपादांजरेगुना । कृतिरेपां विजयतां स्येयादाचन्द्रतारकं ॥१३॥ इति श्री पमनाभ-कायस्थ विरचितं यशोघरचरित्रं समाप्तम् । शुभंभवतु कयाणमस्तु । श्री श्री ॥ श्री ॥ श्री ॥
SR No.010254
Book TitleJaipur aur Nagpur ke Jain Granth Bhandar
Original Sutra AuthorN/A
AuthorPremchand Jain
PublisherUniversity of Rajasthan
Publication Year
Total Pages167
LanguageHindi
ClassificationCatalogue
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy