SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ सिंदूरप्रकरः २३७ शुक ! में तहारां वचन पण.सांनल्यां, अने निहनना.गुडानां वचन पण सांजव्यां, परंतु तुफमां अने तेनामां घणोज अंतर ? ते सांजली शुक बोल्यो ॥ यतः॥ माताप्येका पिताप्येको, मम तस्य च परिणः ॥ अहं मु निजिरानीतः, सतु नीतोगवाशिनिः॥१॥ गवाशिनां वै स गिरः शृणोति,अहं च राजन् मुनिपुंगवानाम् ॥ प्रत्यक्षमेतभवतापि दृष्टं, संसर्गजा दोषगुणा न वंति ॥२॥ सर्पाः पिबंति पवनं न च उर्बलास्ते, शुष्कैस्तृणैर्वनगजाबलिनो नवंति ॥ कंदैः फलैर्मुनिगणागमयंति कालं, संतोषएव पुरुषस्य परं निधा नम् ॥३॥ एक वचन सानली हर्ष पामी सर्व सैन्य सहित घेर थावीने ते राजा ते दिवसथी सत्संगति करवा लाग्यो. तेम सर्व नव्यजीवोयें सत्संगतिज करवी ॥ इति गिरिशुक पुष्यगुकनो दृष्टांत ॥६॥ इति सत्संगप्रक्रमः॥१६॥ हवे इंडियजय करवा पाश्रयी उपदेश कहे जे. शार्दूलविक्रीडितं उत्तम् ॥ आत्मानं कुपथेन निर्गमयितुं यः शूकलाश्वायते, कृत्याकृत्यविवेकजीवितहतौ यः कृष्णस पोयते ॥ यः पुण्यमखंमखमनविधौ स्फूर्जत्कुगरायते, तं लुप्तव्रतमुमिज्यिगणं जित्वा शुनंयुर्नव ॥ ६॥ अर्थः-हे साधुपुरुष ! (तं के) ते (इंयिगणं के०) पंचेंडियसमूहने (जि वा के०) जीतीने (गुनंयुः के०) गुनयुक्त (नव के) था. ते पंचेंश्यि गण केवो जे? तो के (य:के०)जे(आत्मानं के) पोताना यात्माने (कुपन के०) कुमार्गे करी निर्गमयितुं के०) लजवाने (शूकलाश्वायते के०) यडियल अश्वनी पेठे आचरण करे . कारण के ते इंडियरूप अश्वनी कुमार्गने विषेज गमन करवानो स्वनाव जे. वली (यः के०) जे (कत्यासत्यविवे कजीवितहतौ के०) कृत्य बने अकृत्य तेनो विवेक जे विचार ते रूप जीवि तव्य जे जीवतर तेना हरण करवाने विष (कषणसयते के०) काला सर्पनी पेठे आचरण करें . वली (यः के०) जे (पुस्यमखमखमन विधौ के०) पुस्यरूप जे वृद तेनुं जे वन तेना खंमन विधिने विषे (स्फूर्जत्कुठारायते के)प्रकाशमान कुगरनी पेठे याचरण करे . वली(लुप्तव्रतमुके) बेदी व्रतनी मर्यादा जेरों एवो बे. माटें ते इंडियगणनो जय करवो ॥६५॥ टीकाः-अथेंझ्यिजयोपदेशमाह ॥ आत्मानमिति ॥ हे साधो! तं इंडिय
SR No.010246
Book TitleJain Katha Ratna Kosh Part 01
Original Sutra AuthorN/A
AuthorBhimsinh Manek Shravak Mumbai
PublisherShravak Bhimsinh Manek
Publication Year1867
Total Pages321
LanguageHindi
ClassificationDictionary
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy