SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ सिंदूरप्रकरः एए लं तत्र तुषारश्च तुषारोहिमं । अत्यर्थ इव्यानुरागो लोनः इदृशोऽस्ति । थ तो न कर्तव्यः ॥ ४ ॥ नाषाकाव्यः-सवैया इकतीसा ॥ कलह गयंद उपजायवेको विंध गिरि, कोप गिधके अघायवेकों सुमसानं है ॥ संकट'नुजंगके निवास करवेकों बिल, वैरनाव चोरकों. महा निसा समान है ॥ कोमल सुगुन धन खंम वेकों महा पौने, पुन्नवन दाहवेकों दावानल दान.है ॥ नीति नय नीर ज नसायवेकों हिमरालि, ऐसी परिग्रह राग कुःखको निधान है ॥ ४२ ॥ वली पण परिग्रहता दोषो कहे . शार्दूलविक्रीडितवृत्तत्रयम् ॥ प्रत्यर्थी प्रशमस्य मित्रमधृतेर्मों दस्य विश्रामनूः, पापानां खनिरापदां पदमसध्यानस्य ली लांवनम् ॥व्यादेपस्य निधिर्मदस्य सचिवः शोकस्य हेतुः क ले, केलीवेश्म परिग्रहः परिहतेोग्योविविक्तात्मनाम् ॥४३॥ अर्थः-(विविक्तात्मनां के०) विवेकवान पुरुषोने (परिग्रहः के०) परिग्रह जे, ते (प्ररिहतेः के०) परिहार करवाने (योग्यः के०) योग्य बे. अर्था त् विवेकी जनोयें परिग्रहनो त्याग करवो. ते परिग्रह केहवो में ? तो के (प्र शमस्य के.) उपशमने (प्रत्यर्थी के०) शत्रु समान.. वली (अकृतेः के०) असंतोषने (मित्रं के) मित्र समान ने. वली (मोहस्य के०) मूढनुं एटले मोहनीयकर्मनुं (विश्रामः के०) विश्रांति स्थानक एटलें मोहने रहेवार्नु विश्रामस्थानक . तथा वली (पापानां के) अशुनकर्मोनी (खनिः के०) खाण . वली (बापदां के) आपत्तियोk (पदं के) स्थानक ले. वली (असध्यानस्य के०) आर्तरोऽध्यानचें (लीलावनं के०) क्रीडावन ले. वली (व्यादेपस्य के०) व्याकुलपणानो (निधिः के) नंमार ले. वली (मदस्य के०) अहंकारनो (सचिवः के०) मंत्री जे. वली (शोकस्य के०) शोक- ( हेतुः के०) कारण . वली (कले के०) कलह जे जे तेनुं (केलीवेश्म के०) क्रीडागृह बे. माटें परिग्रहनो त्याग करवो ॥४३ ॥ टीकाः-पुनः परिग्रहदोषमाह॥नो नव्याः! अयं परिग्रहोमू धिक्यं वि विक्तात्मनां विवेकवतां पुंसां परिहतेः परिहारस्य योग्यः। परिग्रहः कीदृशः? प्रशमस्योपशमस्य प्रत्यर्थी शत्रु।पुनःअते असंतोषस्य मित्रं सुहृत् । पुन
SR No.010246
Book TitleJain Katha Ratna Kosh Part 01
Original Sutra AuthorN/A
AuthorBhimsinh Manek Shravak Mumbai
PublisherShravak Bhimsinh Manek
Publication Year1867
Total Pages321
LanguageHindi
ClassificationDictionary
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy