________________
४८ ]
वीरसेवामन्दिर-ग्रन्थमाला
अन्तिमभाग:
अग्रातकान्वय-नभाङ्गण-पावणदुः, राहव साहुहें सम्मत्त-लाहु,
श्रीमाननेक-गुण-रंजित-चारु-चेताः॥२॥ संभवड समिय संसार-दाहु ।
ततोऽभवत्सोढल नामधेयः सतो द्वितीयो द्विषतामजेयः । सोढल नामहो सयल विधरित्ति
धर्मार्थकामत्रितये विदग्धो जिनाधिप-प्रोक्लवृषेण मुग्धः ॥१ धवलंति भमउ अणबरउ कित्ति ॥
पश्चाबभूव शशिमंडल-भासमानः, तिरिण वि भाइय सम्मत्त जुत्त,
ख्यातः क्षितीश्वरजनादपि लब्धमानः । जिणभणिय धम्म-विहि करण धुत्त ।
सदर्शनामृत-रसायन-पानपुष्टः महिमे जलहि ससि सुरु जाम,
श्रीनट्टलः शुभमना ज़पितारिदुष्टः । सहुँ तगुरुहेहिं संदंतु ताम ।
तेनेदमुत्तमधिया प्रविचित्य चित्ते,
स्वप्नोपमं जलदशेषमसारभूतं । चउविहु वित्थरउ जिणिंद-संधु,
श्रीपार्श्वनाथचरितं दुरितापनोदि, परसमय खुद्दवाइहिं दुलंघु ॥
मोक्षाय कारितमितेन मुदं व्यलेखि ॥२॥ वित्थरउ सुयजसु भुअणि पिल्लि,
-प्रति भामेर भंडार सं० १९४७ तुद्दउ तडित्ति संसार-वेल्लि । विक्कम परिंद सुपसिद्ध कालि,
नोट-इसके बादमें पहलसाइके सम्बन्धमें १५-२० ढिल्ली पट्टणि धण कण बिसालि ॥
पंकियों और दी हुई हैं जिनका सम्बन्ध प्रशस्तिसे न होनेके
कारण यहां नहीं दी गई। सण वासि एयारह सएहिं. परिवाडिए परिसहं परिगएहिं ।
२६-वड्ढमाणकव्व (वर्धमानकाव्य) कसणठमीहिं भागहणमासि,
-कवि हरिइद ( हरिश्चंद) रविवारि समाणि उ सिसिर भासि ॥
आदिभागसिरि पासणाह णिम्मलु चरित्तु,
परमप्पय भावणु सुह-गुण पावणु णिहणिय-जम्म-जरा-मरणु । सयलामल-गुण रयणोह दित्तु ।
सासय-सिरि-सुदरु पणय पुरंदरु रिसहु णविवि तिहुयण-सरणु पणवीस सयइं गंथहो पमाणु,
पणवेप्पिणु पुण अरहंताणं दुकम्म-महारि-खयंताणं । जाणिज्जहि पणवीसहिं समाणु ।
वसुगुण-संजोय-समिद्वाणं सिद्धाएं ति-जय-पसिद्धाणं ॥१॥ पत्ता
सूराणं सुद्ध चरित्ताण-वय-संजम-भाविय-चित्ताणं । जा चन्द दिवायर महिह रसायर ता बुहयहिं पढिज्जत। पयडिय समग्गसस्सायाणं भव्वयणहो णिरुज्झायाणं ॥२॥ भवियहि भाविज्जउ गुणहिं थुणिज्जड वरलेयहिं लिहिजड ॥८ साहूणं साहिय-मोक्खाणं सुविसुद्धज्माण-विहि-दक्खाणं । इय पासचरितं रहय बुह-सिरिहरेण गुणभरियं । सम्मत्त-णाण-सुचरित्ताणं स-तिसुद्धएण वमि पवित्ताणं ॥३॥ अणुमणिय मणुज्जं णट्टल-णामेण भग्वेण ॥
वसहाइसुगोत्तमाणं सु-गणाणं संजम-धामाणं । पुब्व-भवंतर-कहणो पास-जिणिदस्स चारु-निग्वाणो।
अवहारि व केवलवंताणं'.........................nn जिण-पियर-दिक्ख-गहणो बारहमो संधी परिसम्मत्तो॥ x x x x
संधि १२ अन्तिमभागःभासीदत्र पुरा प्रसन-वदनो विख्यात-दत्त-श्रुतिः,
जय देवाहिदेव तित्यकर, सूत्र षादिगुणैरलंकृतमना देवे गुरौ भातिकः ।
वड्माण जिण सम्व-सुहकर सर्वज्ञ क्रम-कंज-युग्म-निरतो न्यायान्वितो नित्यशो,
णिरुवम करण रसायणु धपणा, जेजाख्योऽखिलचन्द्ररोचिरमजस्फूर्जयशोभूषितः ॥१॥
कव्व-रयणु कंडलु भड पुरण | पस्यांगजोऽजनि सुधीरिह राघवाल्यो,
सोणंदड जो शिवमणि मण्णाई, ज्याथानमंदमतिरुजिमात-सर्व-दोषः ।
वीर-चरितु वि [मण] पाथरवई।