________________
(११४) • वृत्ति-प्राणभूतं जीवितभूतं चरित्रस्य देशचारित्रस्य सर्व
चारित्रस्य च परब्रह्मणो मोक्षस्य एकमद्वितीयं कारणं समाचरन् पाळयन् ब्रह्मचर्य जितेन्द्रियस्योपस्थनिरोधलक्षणं पूजितैरपि सुरासुरमनुजेन्द्रैः न केवलमन्यैःपूज्यते मनोवाक्कायोपचारपूजाभिः॥
भाषार्थ:-यह ब्रह्मचर्य व्रत चारित्रका जीवितभूत है, मोक्षका कारण है, जितेन्द्रियता इसका लक्षण है, देवों करके 'पूज्यनीय है।
चिरायुषः सुसंस्थाना दृढ़ संहनना नरा ॥
तेजस्विनो महावीर्या भवेयुर्ब्रह्मचर्यतः॥२॥ वृत्ति-चिरायुषो दीर्घायुपोऽनुत्तरसुरादिघूत्पादात् शोभनं संस्थानं समचतुरस्रलक्षणं येषां ते सुसंस्थानाः अनुत्तरसुरादि. घूत्पादादेव दृढं बलवत् संहनमस्थिसंचयरूपं वज्रऋषभनाराचाख्यं येषां ते दृढ संहननाः एतच्च मनुजभवेत्पद्यमानानां देवेषु संहननाभावात् तेजः शरीरकांन्तिः प्रभावो वा विद्यते येषां ते तेजस्विनः महावीर्या बलवत्तमाः तीर्थकरचक्रवादित्वेनोत्पादात् भवेयुर्जायेरन ब्रह्मचर्यतो ब्रह्मचर्यानुभावात् ॥ __ भाषार्थः-दीर्घआयु सुसंस्थान दृढ संहनन ( पूर्ण शक्ति ) रीरकी कान्ति महा पराक्रम यह सर्व ब्रह्मचर्यके वारणपे ही