SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ ( १७) मप्रेरितं चेदिह चेतनेन । यथा मृदित्येतदपास्यमान माकर्णनीयं पुरतः सकर्णैः ॥ ४ ॥ तृतीयकल्पे कृतकृत्यभावः कथं भवेद् भूतपतेः कथंचित् । भयोजनं तस्य तथाविधस्य धर्मादिकं हन्त ! विरुध्यते यत् ॥ ५॥ अथाऽपि शम्भुर्जगतां विधाने प्रवर्तते क्रीडनकौतुकेन । कथं भवेत् तर्हि स वीतरागः ___ सखे ! प्रमत्ताभकमण्डलीव १ ॥६॥ विनिग्रहाऽनुग्रहसाधनाय प्रवर्तते चेद् गिरिशस्तदानीम् । . विरागता द्वेषविमुक्तता वा तथाविधवामिवदस्य न स्यात् ॥७॥ उत्पत्तये न च सुखस्य तथा प्रवृत्तिः शम्भोर्यतः सुखगुणोऽत्र न सम्मतस्ते । स स्वीकृतो दशगुणेश्वरवादिभिर्यै स्तैरप्यसावुपगतो वत ! नित्य एव ।।८
SR No.010234
Book TitleJain Gazal Gulchaman Bahar
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages376
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy