SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ (१८) एतस्य दुःखं न भवद्भिरिष्टं न प्रत्यवायोऽपि कदाचनाऽपि । दुःखादिभेदत्रितयं न वक्तुं युक्तं ततो यौगधुरन्धरस्य ॥९॥ पुण्यकारुण्यपीयूषपूरेणाऽत्यन्तपूरितः। प्रवर्तते जगत्सर्गे भर्ग इत्यपि भङ्गुरम् ॥ १० ॥ यत:क्षुद्रग्रामे निवासः कचिदपि सदने रौद्रदारिद्रयमुद्रा जाया दुर्दर्शकाया कटुरटनपटुः पुत्रिकाणां सवित्री। दुःस्वामिप्रेष्यभावो भवति भवभृतामत्र येषां वतैतान् शम्भुर्दुःखैकदग्धान् सृजति यदि तदा स्यात्कृपा कीगस्य । अथ धर्ममधर्ममङ्गभाजां सचिवं कार्यविधावपेक्षमाणः सुखमसुखमिहार्पयद् गिरीशस्त दवरमुपरि निषेधनादमुष्य ॥ १२ ॥ स्वभाव एवैष पिनाकपाणे: प्रवर्तते विश्वविधौ यदेवम् । खभाव एवैष रविर्जगन्ति प्रकाशयत्येष यदित्ययुक्तम् ॥ १३॥
SR No.010234
Book TitleJain Gazal Gulchaman Bahar
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages376
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy