________________
ज्ञान-पीयूष पायोधि आचार्य हेमचन्द्र ३२५
४ यशो मम तय ख्याति पुण्य च मुभिनाय ! विश्वलोकोपकाराय युरु व्याकरण नवम् ॥२४॥
(प्रमा० परित, पृ० १८५) ५ श्री हेमसूरयोऽप्यतालोक्य म्यामरणयनम् । मास्त्र चनंद श्रीमत् निदरेमारमन्द्र तम् ।।९६||
(प्रभा० परित, पृ० १८६) ६ राजादेशान्नियरवेश्च सर्वम्पानेभ्य जयतं ।
तदा पाहय सच्चा संघका पतनयम् ।।१०४॥ पुन्तरा समलेख्यन्त सपदामिना सत । प्रत्येक मेवादीयन्ताध्येतणामुपममाम् ॥१०॥
(प्रभा० परित, पृ० १८६) ७ प्राहीपत नृपेन्द्रप काश्मीरेषु महापरात् ॥११०॥
(प्रभाः परित, पृ० १०६) ८ नाग पलिंगे', साट-पट-पसणे।
महाराष्ट्र-मुराष्ट्रामु, यत्रो पच्छेप मासवे ॥१०॥ मिन्धु-गौवीर नेपाने पानीर-मुरड्यो । TIपा द्विारे, जि-नेदि गा] प॥१०॥ गुरवे सायाने गोटी पामरूपयो । नपादलक्षरज्जालघरे च गामध्यत ।।१०॥ मिलेऽय महाबोधे चोट मालव-सौधिय। प्रत्यादि विश्वदेगेषु शान्त्र प्यस्तार्यत स्फुटम् ।।१०।।
(प्रमा० परित, पृ० १८६) १ कारतो नाम कायम्ययुलारपानशेयर ।
अष्टव्यापरणाध्येता प्रमाविजितभोगिरा ।।११२॥ प्रभस्त दृष्टि माग माततत्त्वाघमम्य च । शास्त्रस्य शापक चाशु विदधेऽध्यापक तदा ॥११॥
(प्रमा० चरित, पृ० १८६) १०. शर-वेदेश्वर (११४५) वर्षे कातिक पूर्णिमा निशि।
जन्माभवत् प्रभोयोम-वाण शम्मी (११५०) प्रत तथा ॥५०॥ रम-पटकेश्वरे (११६६) सूरि प्रतिष्ठा समजायत । नन्द-द्वय-रवी वर्षे (१२२६) जमानमभवत् प्रभो ॥८५१॥
(प्रमा० परित, पृ० २१२)