________________
४१३
520
-५४.१७८]
५४ मैत्रेयः। कूटागारेष्वलंकारव्यूहाः, तान् सर्वानेकैकस्मिन्नष्टापदे प्रतिभासप्राप्तानपश्यत् । तेपां च रतवृक्षाणां सर्वत्र पुष्पफलकोशभ्यो नानासंस्थानविचित्रसुवर्णरूपार्धकायानपश्यत् । कचिट्ठद्धार्धकायान् कचिद्बोधिसत्त्वार्धकायान् कचिद्देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगाधकायान् कचिच्छकब्रह्मलोकपालार्धकायान् कचिच्चक्रवर्तिमनुप्येन्द्रार्धकायान् कचिद्राजकुमार श्रेष्ठिगृहपत्यमात्यत्रीपुरुपदारकदारिकाभिक्षुभिक्षुण्युपासकोपासिकाकायान् कांश्चि- 5 त्पुष्पदामावलम्बितपाणीन् कांश्चिद्रनहाराभिप्रलम्बितपाणीन् कांश्चित्सर्वव्यूहपरिगृहीतपाणीन् कांश्चिदवनतकायान् कृताञ्जलिपुटाननिमिपनयनान् नमस्यतः कांश्चिदभिष्टुवतः कांश्चिसमापन्नान् कांश्चित्सुवर्णवर्णावभासान् कांश्चिद्रूप्यवर्णावभासान् कांश्चित्तुषारसुकुमारवर्णावभासान् कांश्चिदिन्द्रनीलमणिवर्णावभासान् कांश्चिद्विरोचनमणिरत्नावभासान् कांश्चित्सर्वरत्नवर्णावभासान् कांश्चिञ्चम्पकपुष्पवर्णावभासान् कांश्चित्प्रभाकायावभासान् कांश्चिल्लक्षण- 10 विचित्रात्मभावानपश्यत् । तेभ्यश्च अर्धचन्द्रेभ्योऽसंख्येयांश्चन्द्रसूर्यग्रहनक्षत्रताराप्रतिभासान् निश्चर्य दशदिशोऽवभासयमानानपश्यत् ॥
ताश्च प्रासादविमानकूटागारभित्तीः सर्वरत्नाष्टापदविचित्रा अपश्यत् । तेषु च सर्वरत्नाष्टापदेषु मैत्रेयस्य बोधिसत्त्वस्य सर्ववोधिसत्त्वर्याक्रममपश्यत् यथा पूर्व बोधिसत्त्वाश्चर्यामचरन् । कचिदष्टापदे मैत्रेयस्य बोधिसत्त्वस्य शिरःप्रदानमपश्यत् । कचिन्नेत्रप्रदानं कचिद्वस्त्र- 15 प्रदानं क्वचिच्चूडामणिरत्नप्रदानं कचित्सद्धर्मचूडामणिप्रदानं क्वचिदन्तप्रदानं क्वचिन्जिह्वाप्रदानं कचित्कर्णनासाप्रदानं कचिद्धदयप्रदानं क्वचिन्मज्जमांसप्रदानं कचिद्रुधिरप्रदानं कचिच्छविचर्मप्रदानं क्वचिन्मांसनखप्रदानं कचित्सजालाङ्गुलिप्रदानं कचित्सर्वशरीरप्रदानं कचिपुत्रदुहित्भार्याप्रदानं कचिद्रत्नराशिप्रदानं कचिद्रामनगरनिगमजनपदराष्ट्रराजधानीप्रदानं कचिजम्बुद्वीपप्रदानं कचिच्चतुर्दीपप्रदानं क्वचित्सर्वराज्यैश्वर्यप्रदानं कचिद्भद्रराजासनप्रदानं 20 क्वचिद्दासदासीप्रदानं कचिदन्तःपुरप्रदानं क्वचिदुद्यानतपोवनप्रदानं क्वचिच्छत्रध्वजपताकाप्रदानं कचित्पुष्पमाल्यगन्धानुलेपनप्रदानं क्वचिद् ग्लानप्रत्ययभैषज्यप्रदानं क्वचित्सर्वान्नपानविधिप्रदानं कचित्सर्वोपकरणप्रदानं क्वचित्सर्वोपाश्रयप्रदानं कचिद्रनकांस्यपात्रीप्रदानं कचिद्वररथप्रदान कचिद्वन्धनागारगतान् विमोक्षयन्तं क्वचिद्वध्यान् निर्मोक्षयन्तं कचिद्बालाश्चिकित्समानं कचिननष्टमार्गाणां मार्गमुपदर्शयन्तं कचिद्दाशभूतं नदीपथे नावं वायमानं 25 कचिद्बालाहाश्वराजभूतं महासमुद्रे राक्षसीद्वीपगतान् सत्त्वान् परित्रायमाणं कचिन्महर्षिभूतं शास्त्राण्यभिनिहरमाणं कचिच्चक्रवर्तिभूतं दशकुशलेषु कर्मपथेषु सत्त्वान् प्रतिष्ठापयमानं कचिद्वैद्यभूतमातुराणां चिकित्सा प्रयोजयमानं कचिन्मातापितरमुपतिष्ठन्तं कचित्कल्याणमित्राणि शुश्रूषन्तं कचिच्छ्रावकवर्णरूपेण सत्त्वविनयेन प्रयुक्तं वचित्प्रत्येकवुद्धवर्णरूपेण कचिद्बोधिसत्त्ववर्णरूपेण कचिबुद्धवर्णरूपेण कचित्सत्त्वविनयप्रयुक्तं कचित्सत्त्वजातक- 30 विशेषरुपपत्तिं संदर्य सत्त्वान् परिपाचयमानं कचिद्धर्मभाणकरूपेण तथागतशासनोपगतमुद्दिशन्तं खाध्यायमानं योनिशोमीमांसाप्रयुक्तं तथागतचैत्यान्यलंकुर्वाणं तथागतविग्रहान्
8521