SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ ३८२ [५४.८९ गण्डव्यूहसूत्रम् । धर्मधातुगगने महाप्रभो बुद्धसूर्य समुदेष्यते अयम् ।। ८९ ॥ मैत्रचन्दनसमानशीतलः सर्वसत्त्वसमचित्त सुप्रभः। शुक्लधर्मपरिपूर्णमण्डलो बुद्धचन्द्र समुदेष्यते अयम् ॥ ९० ॥ आशये दृढतलप्रतिष्ठितो बोधिचर्य अनुपूर्व उद्गतः । सर्वधर्मरतनाकरो ह्ययं ___ ज्ञानसागरवरो भविष्यति ॥ ९.१ ॥ बोधिचित्तभुजगेन्द्रसंभवो धर्मधातुगगने समुद्गतः। धर्ममेघयुगपत्प्रवर्षणे सर्वशुक्लफलसस्यवर्धनम् ॥ १२ ॥ शुद्धवर्ति त्रिमलं तमोहरं मैत्रस्नेहस्मृतिभाजनं दृढम् । बोधिचित्तविमलाग्निसुप्रभं धर्मदीपमयु जालयिष्यति ॥ ९३ ॥ बोधिचित्तकललः कृपार्बुदो मैत्रपेशि रण्वनाशयो घनः। वोधिअङ्गअनुपूर्वसंभवो बुद्धगर्मु अयु संप्रवर्धते ॥ ९४ ॥ पुण्यगर्भमभिवर्धयिष्यति ज्ञानगर्भमपि शोधयिष्यति । ज्ञानगर्भु समुद्दिश्यते अयं यादृशः प्रणिधिगर्भसंभवः ॥ ९५॥ ईदृशः करुणमैत्रवर्मितः सत्त्वमोचनमती हिताशयः । दुर्लभो जगि सदेवमानुषे __ यादृशो अयु विशुद्धमानसः ॥ ९६ ॥ १S बुद्धानाम् for वर्धनम्. 8483
SR No.010189
Book TitleGandavyuha sutram
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherMithila Institute Darbhanga
Publication Year1960
Total Pages491
LanguageHindi
ClassificationBook_Devnagari
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy