________________
-१८..]
२८ रनचूडः। लवादुभिलन्ननिलयंत्र काम करतानुकद. तीन प्रतिवनि B) प्रनवं कृत्वा पनि दश प्रापारनितानवेत्रवतहवाल, अनि वन मन्त्री लायव्य विभकल इललितन गातोडाई । नटने प्रतिबन्धप्रतिलानानुनायज्ञानविनिश्चयनियनना तयारतनने केविन संनिपजनद्राक्षीद । अटने उऽच्युमानिन्यनिक प्रतिकात सोश : सर्वपन्नलतियातन धर्मकनुविनतशील बनयान इन्छ भन्दविषयाणां संयुद्धकायसन्वन्तरगान नापन्न-डलगनकाय रुपाना कधिसत्त्वानां संनिपान्हाईट । नवन उरे एकजनितिबद्धनां के धनवान संनियतन्द्राक्षीद । दशने पुरे सर्वतयागतना समयोचित नवनियोजिनलगान सर्वबुद्धधर्मविकुक्तिविषयान् सर्वबुद्धक्षेत्रान्ति लान् ऋनिनन् नत्र- 11 विनयाविष्ठानव्यूहानद्रासीत् ।।
___ दृष्ट्वा च रतचूडं धनश्रेष्टिनमेतदवोचत्-शान. कुतन्त इपनेवलमा संहिशोधिता ? Sito कुत्र ते कुशलमूलान्यवरोपितानि वन्य ब्व इयनीहनी विमानपत् । म अह-लगानि कुलपुत्र अतीतेऽध्वनि बुद्धक्षेत्रपामागुरजाननानां करपाना पण परतंत्र विचित्रे लोकवातावनन्तरश्मिधनधान्मलंकृतधरःजो नाम तथागत लेके उदयादि. विशाचरण-15 संपन्नः सुगतो लोकावेदनुत्तरः पुरुपदन्यसारथिः शान्ता देवानां च ननुकायां च बुद्धो भगवान् । स खलु पुनस्तथागतो ज्ञानवैरोचनअनुजेन श्रावककोटीशन ज्ञानन्यतेनःप्रमुखेन च बोधिसत्त्वकोटीशतसहस्रेण साध मणिध्वजव्यूहराजनहेबानवरणितविटो राना धर्मेश्वरराजेन अभिनिमन्त्रितः । तन्य मे तथागतन्य नग प्रविश्यान्तरापानध्यातन्य तुर्यनाइनिर्नादितं कारितम् । एका च बन्धगुलिका निधूषिता तस्य भगवतः नवोविनवश्रावक-29 संघस्य पूजाकर्मणे । तया च गन्धगुलिकया निधूपितया मताहं सर्वजम्बुद्वीनेोऽनन्तवर्ग: सर्वसत्त्वकायसदृशै—पपटलमेधैः संछन्नोऽभूत् । तेभ्यश्च धूपयटलमेघन्य वरुपः शब्दो निश्चरति स्म-अचिन्त्यस्तथागतत्र्यध्वविपुलेन स्कन्वेन समन्वागतः, सर्वज्ञः सर्वावरणविगतः सर्वक्लेशवासनापहीणः, सर्वतथागतावरोपिता दक्षिणा, अप्रमाणसर्वज्ञताफलदायिका नवज्ञतासमवसरणा इति-यदुत अस्मन्कुशलमूलपरिपाकार्थनचिन्त्यसत्त्वकुशलमूवेगजननार्थं च 125 तेभ्यो धूपपटलमधेभ्यो बुद्धाधिष्ठानेन अयमेवंरूपः शब्दो निश्चचार । तच्च मे कुलपुत्र तथागताधिष्टानं संदर्शनप्रातिहार्यकुशलमूलं त्रिपु स्थानेषु परिणामितन् । कतमे त्रिपु? यदुत अत्यन्तसर्वदारिद्रयसमुच्छेदाय सद्धर्मश्रवणाविरहिततायै सर्वबुद्धवोधिसत्त्वकल्याणमित्रदर्शनपरिपूरये च । एतमहं कुलपुत्र, अप्रतिहतप्रणिधिमण्डलव्यूहबोधिसत्त्वविमोक्षं जानामि । किं मया शक्यमचिन्त्याप्रमाणगुणरत्नाकराणां बोधिसत्वानां चयां ज्ञातुं गुणान् 30 वा वक्तुम् , ये ते असंभिन्नबुद्धशरीरसागरावतीर्णाः, ये ते असंभिन्नधर्ममेघसंप्रतीच्छकाः, ये ते असंभिन्नगुणसागरप्रतिपन्नाः, ये ते समन्तभद्रचर्याजालविसृताः, ये ते असंभिन्नसमाधिविषया