SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ ८२-६०] चित्रसेनपद्मावतीचरित्रम् पूजयित्वा जिनाधीशं यावत् स्तोत्रैः स्तवीत्यसौ । तावत् पद्मावती कन्या स्त्रीवृन्दालङ्कतागता ।।२।। अग्रतः खड्गहस्ताश्च नरवेषधराङ्गनाः। भूरिहक्कारवैोरैलॊकान् वित्रासयन्ति च ॥८३॥ भयभीता जनाः सर्वे नष्टा यावदिशोदिशम् । सागरः शुकरूपस्थीपश्यत्तस्याः कुतूहलम् ॥८४॥ तद्रपविमोहितश्चित्ते सूत्रधारो व्यचिन्तयत् । किन्नरी नागकन्या वा विद्याधर्यथवा किमु ॥८५।। धात्रा यदीदृशी सृष्टा कथं दोषेण दूषिता । विचारं सागराह्वानश्चकारैवं स्वचेतसि ॥८६॥ पुरुषद्वेषदोषेण चारुरूपादिका गुणाः । अस्या भूपालनन्दन्या जाता सर्वे निरर्थकाः ।।८७॥ यथा दीपं विना गेहं यथा सूर्यं विना दिवा । पुत्रं विना कुलं यद्वत्तथा नारी पति विना ॥८८|| एवं विचिन्तयंश्चित्ते यावत्तिष्ठति सागरः । शान्तितीर्थङ्करं नत्वा कन्या तावद् गृहं गता ॥८६॥ कृत्वा यात्रां जिनेशस्य भक्ति साधर्मिकस्य च । सागरः कृतकृत्योथाजगाम निजमन्दिरम्" Holl 1z निज मन्दिरम् ।
SR No.010184
Book TitleChitrasena Padmavati Charitra
Original Sutra AuthorN/A
AuthorMulraj Jain
PublisherJain Vidya Bhavan Lahore
Publication Year1942
Total Pages99
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy