________________
नारायणं पदमभवं वसिष्ठं शक्तिं च तत्पुत्रपराशरं च,
व्यासं शुकं गौड़पादं महान्तं गोविन्द योगीन्द्रमथास्य शिष्यम्
श्री शङ्कराचार्यमथास्य पद्मपादं च हस्तामलकं च शिष्यम् । तत्तोटकं वार्तिककारमन्यानस्मद्गुरुं सन्ततमानतोऽस्मि । ।
इस प्रकार गुरु परम्परा में व्यास तथा शुक के अनन्तर आचार्य श्री गौड़पाद का नाम आता है।
योग वासिष्ठ में श्री शुक का उल्लेख इस प्रकार किया गया है ।' भगवान शङ्कर ने अपने श्वेताश्वतरोपनिषद के भाष्य में आचार्य गौड़पाद को श्री शुकाचार्य का शिष्य कहा है।
२
श्री मुरलीधर पाण्डेय ने अपने ग्रन्थ श्री शङ्करप्राग्द्वैतवाद में श्री गौणपाद की गुरुपरम्परा को इस प्रकार उल्लिखित किया - "एतद्विषये म० म० श्री गोपीनाथ शर्मक विराज महोदयेन ब्रह्मसूत्र भूमिकायां लिखितं यद्जम्मूस्थ श्री रघुनाथ मन्दिर ग्रन्थालय स्थिते श्री विद्यार्णवे ग्रन्थे ( कश्मीरतः प्रकाशित ) श्री गौणपादस्य गुरु परम्परेत्थं निवद्धास्ति (१) कपिलः (२) अत्रिः (३) वसिष्ठः (४) सनकः (५) सनन्दन, (६) भृगुः (७) सनत्सुजातः (८) वामदेवः (६) नारदः (१०) गौतमः ( ११ ) शनकः ( १२ ) शक्तिः (१३) मार्कण्डेयः (१४) कौशकः (१५) पराशरः (१६) शुकः ( १७ ) अंगिरा : (१८) कण्वः (१६) जावात्रि (२०) भारद्वाजः (२१) वेदव्यासः (२२) ईशानः (२३) रमणः (२४) कपर्दी (२५) भूधरः (२६) सुभतः (२७) जलजः (२८) भूर्तशः (२९) परमः (३०) विजयः (३१) विजयः (३२) मरणः (भरतः ) (३३) पदमेशः (३४) सुभगः (३५) विशुद्ध ( ३६ ) समरः (३७) कैवल्यः (३८) गुणेश्वरः (३६) सपायः (४०) योगः (४१) विज्ञान: (४२) अनड्गः (४३) विभ्रमः (४४) दामोदर : (४५) चिदाभासः (४६)
1 जगाम शिखरं मेरोः समाध्यर्थमनिन्दितम् ।
तत्र वर्षसहस्राणि निर्विकल्पसमाधिना ।।
दश स्थित्वा शशामासावात्मन्यस्नेहदीपवत् । (यो० वा० ११, १, ४३, ४४ )
2 शुकशिष्यो गौडपादाचार्यः (श्वेता उ० )
225