________________
भयम' पादा-प्रससूत्ररचनाकोगलम् तद्वणितविपयाणा न आधुनि+प, न वा अमामाणिक्यम् । ततध कालावी रचित मापूनमध्ये 'स्मरन्ति च' २३४७, ३१११४ इति सूत्रयोर्म ये, तथा "स्मयते च ११२।१५ इति सूते, तया "मप्यतेऽपि लोके' ३१।१० सूत्रे, तया मर्यमणमनुमान स्यादिति' १२२५ सूत्रे, तथा “रमृतेध" ४३३११ सूवे सूखता महाभारत-पुराणाबिनमेव लयीत इत्यते । अत पुराणातीनाम् अर्मापीनपल्पन न समीचीनम् । एतेन च अम्प प्रमतस्य प्राचीनमपि सि पति । तेन द्वापरान्ते कलेरा या अम्य रचितत्पमपि मिष्यति, तव कृष्णद्वैपायनस्य पमिति । याममूतन्य प्राचीनत्यम् अमे प्रमाणान्तरेण पक्ष्यते । अत' कहपायनो पारायणब्ध ममिन एव । तयो भैठकम्पन न संगतम् ।
पागिनिस्मेणापि तस्य प्राचीनसिसि ग्रमसूत्रस्य प्राचीन पुन पाणिनीयव्याकरणस्नेणापि समयते। तत्र "पारार्यशिलान्य मिसुनाम्तयो" ।।१०० इति सूतान् “मिसुसूत्र नाम्न पारा रि-रचितस्य सकस्य सूत्रमन्यस्य सत्त्वम् उपलभ्यते । 'मिनु परियाद कर्म-दी पारानपि मस्करी"-इति अमरकोप-वचनाद मिनु य पर्याय "पाराशरी' इति च लम्पते । 'पारा र्येण उक्त भिसुसूत्रम् भधीयते” इत्य णिनिभ-यय-विधानात, पराशरतनय कृष्णद्वैपायन-प्यास-विरचित तद् मिसूत्रमित्यपि अगम्यते । महामारेऽपि “
पारिणी भिक्षव" इति पाणिनीय-१२।६९-सूत्र पाल्पानावमरे पनितम् । तेन पारा-
नय यत् मिसुस्त तदेव यान्त्रम्, प्रक्षत्रा अन्यस्म भिमुस्लस्य अनुपलामात् । पतेन पाणिने पूर्व छापरान्ते कानी वा रचितमिदं मासूत्रम् इत्येअाम्यते ।
પબિને કાઝેન તરૂ માનીનત્યમ્ अत्र अपरमेकमपि प्रमाण पते, मेन पाणिने पूर्व प्रमसूत्रमिति गम्यते । यतो वर्षपडित माता उपवर्ष असीमिति कयासरित्सागरात मन्यतश्च उपलभ्यते, उपवर्पत-मसासून वृत्ति एका मादरमाप्पात् सावरमाप्यानपि अवगम्यते । कभासरित्सागरमते च उपवर्ष२५ आदि
वो नन्दराजस्य राजत्वकाले अदिति । तया सति पाणिने कालो गौतम-बुदस्य किश्चित् पश्चाटेय भवति । तेन तत्पूर्वमेव प्रसूत्रस्य काल इति वक्त शक्यते । मतान्तरे तु पाणिने फालो जनमेजयम्य किछित् पूर्वमेय, यत पाणिनीयसूत्रे जनमेजय-पूर्ववसिना नामादिक दृश्यते, न तु तत्परपसिनाम् । तथा सति प्रमभूत्रस्य काल की एवेति भवगम्यते । पस्तुतस्तु पाणिने कालो न भविसवान्तिया निणीत एतावत् कालपर्यन्तम् । तेन पाणिने कालम् अवलव्य, अथवा उपस्यि कालम् अलाव्य प्रासूल-कालो यथा उपलभ्यते, तेन गौतम बुद्धाय पूर्वम् अयं मन्य मामीत् इति कल्पयितु शक्यते । तेनार्य प्रन्यो बुबा मावत पथसिन्ध નવન બાવા પીવાના માર્ગુનાનીની પરવીના નવિન્દ્ર વ્યાસનામવાળા વૈવિભાગ