________________
ततीयाध्याये द्वितीयपादा समपादसमालोचनम् । १४५ अम्माधिकरणे--
"श्रुतत्वाच" ३।२।३९ इति सूो “स वा एप महानम आत्मा मन्नावो मुवान" (श२४)
"धम्म मिनिरत एवं" ३।२।१० इति सूत्रे 'स्वर्गकामो यजेत” (१) "पूर्व तु पादरायणो हेतुस्यपदेशात" ३२४१ इति सूत्रे "एस सेव साधु मर्म
कारपति' (फी ३१८) "अन्नादो पसुदान ( ४।४।२४) "लमते च
तत कामान् मयैव विहितान् हि तान्” (गी ७१२१) ફવાનો દ્રા ખાદાવોપની પતિન– -
(४) कीशी अस्य पादसगति । स्वादतश्रुतय सहरमतानुयायिन्५ । मायान्तरे अत्र विषये महान् मतभेद एव सते । बहुपु स्यलेषु एकमत्यमरऽपि स्व-म्य सिद्धान्तानुल्याय मुत्यन्तर गृहीतम् । पूर्वपूर्व पादे५ यया सर्वेषु माये मानमिदमत्त्वेऽपि मायेण मतसा दृष्टम्, अत्र न तथा । अत्र मत मेस्तु drad एव अतीव प्रवल प्रतीयते । यथा--
रमते अन मा निर्विशेषत्व-बोधग्रुतय समुद्धता, रामानुजादीना मते तु सवि रोपव-भापक तय समाभिता । एवं च तत्वाशे एव अयं मतमेव सनात, अत फलप्यते-त-मतभेदमीमांसा सूत्रार्थविचार विना न सम्भवति । परन्तु सूत्राविचारस्मापि स्व-स्व-सिद्धान्ताधीवात् ततोऽपि मतभेदमोमामा सुदूरपरा इतैव पतिमाति । तकशकिन मम मावितमपि सम्भावितवेन, असंगतमपि संगतत्वेन प्रतिपादयितुं शक्यते । अत अत्र सूत्रार्थविचार विहाय अन्य पन्या अपलम्पनीय | स च पन्या अत्र संगतिशरणागति । सा तु इत्यम्-~अध्यायसंगत्यनुरोन एतत्पादप्रतिपाय सापनमेव । एतत् तु प्रागेव उकम् । तदेवात्र संगतिवेन शेयम् । तच साधनत्वं सविशेषत्रमणि यया सम्मवति, तथा निर्वि शेपनमण्यार । तेन सापनपाध्यायमगत्या नाय मतभेद निराकर्तुं शक्यते । अत अध्यायसंगते यापकीमता या शाम्बसंगति तया समाधातुं शक्यते नवेति अत्र चिन्तनी यम् । वस्तुतस्तु शास्वसंगतिपलेन एतत्पादस्यापि निविशेषमपरत्वं साक्नीयम् इति भूमिकामन्ये प्रागेव उक्तम् । तात्पर्यनिर्णायकलिंगपलेन एतच्छासस्य निविशेपनमपरत्वपतिपादनात् । तथा सति पतत्पाव-भक्तिपापरू५-पावसंगति निविशेप्रमादिशबरमतसम्मता इति फत्पयितुम् चितम् । तथापि अत्र विमिनमायाणाम् अनुमोदितम् एतत् પાવબતિપાવાપપાવાતિ બંધસ્તાવું પ્રવર્યતે– ' રામતે–પૂર્વમાન સ્ત્ર-વાર્ય, કામાન તવ પવાર્યસ્થ શોધન-સાજનનિશ ! भास्करमते-पायेग तथैव । ।