________________
१४५
व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः ( ३यः पादः ) भिन्ना वहुधैकोऽनुगच्छन् । “उपाधिना क्रियते भेदर यो देव क्षेत्रेवेबम
जोऽयमात्मा” (महा: शा.) "दर्शनाच" ३।२।२१ सूत्रो "पुरश्चक्रे द्विपद. पुरश्चके चतुप्पा” । पुर. स पक्षो भूत्वा
पुर. पुरुष आविशत् ।। (वृ २।५।१८) પછાધિશ્વરને "प्रकृतैतापत्वं हि प्रतिषेधति ततो ब्रवीति च भूय" ३।२।२२ इति सूत्र "द्वे वाय
प्रह्मणो रूपे मूतं चैवामूर्त च” (बृ. २।३।१) “अथात आदेशो नेति नेति" (वृ २।३।६) “न हि एतस्मात् इति नेति अन्यत् परमस्ति” ( २।३।६)
"अथ नामवेयम्” (बृ: २।३।६) "तदव्यक्तमाह हि" ३।२।२३ इति सूत्रे "न चक्षुषा गृह्यते नापि वाचा, नान्यैर्देवैस्तपसा
कर्मणा वा" (मु ३।११८) "अपि च सराधने प्रत्यक्षानुमानाभ्याम्" ३।२।२४ इति सूत्रे “कश्चिद् धीर प्रत्यगात्मान
मैक्षत् आवृत्तचक्षुरमृतत्वमिच्छन् ।” (कठ ४१) “य विनिद्रा जितश्वासा' सन्तुष्टा संयतेन्द्रिया.। ज्योति पश्यति युञ्जानस्तस्मै योगात्मने नम ॥"
(महा शा. ४८५४) "प्रकाशदिवाशेप्यं प्रकाशश्च कर्मण्यभ्यासात्” ३।२।२५ इति सूत्रे “तत्वमसि'
(छा ६।८७) "अतोऽनन्तेन तथाहि लिगम्" ३१२।२६ इति सूत्रे “स यो ह वै तत् परम ब्रह्मवेद
प्रमेव भवति” (मुः ३।२।९) "प्रतिवेधाच" ३।२।३० इति सूत्रे "नान्योऽतोऽस्ति द्रष्टा" (वृ. ३१७१२३) “नेति नेति"
__ (: २।३।६) सप्तमाधिकरणे "परमत सेतू-मानसम्बन्धभेदव्यपदेशेभ्य" ३।२।३१ इनि सूत्रे "अथ य आत्मा स सेतु"
(छा ८।४।१) "ब्रह्म चतुष्पात्” (मा. १२ छा. ३।१८।२) "प्राशनारमना सम्प. रिवक्त.” (वृ ४।३।२१) "शारीर आत्मा” (ते. २।३।१) "बुद्ध्यर्थ पावत्" ३।२।३३ इति सूत्रे "ब्रह्म चतुप्पात्" (छ।. ३।१८।२) "उपपत्तेश्च” ३।२।३५ इति सूचे "स्वमपीतो भवति” (छा. ६।८।१) "तथान्यप्रतिषेधान्" ३।२।३६ इति सूत्रे "आत्मैव अधस्तात्” (छ। ७२५।२) "अनेन सर्वगतत्वमायामशादिभ्य .३।२।३७ इति सूत्र "आकाशवत् सर्वगतश्च
नित्य" (शतपथ वा. 2) "नित्य. सर्वगत स्थाणु" (गी २।२४)
"Hawadiet ar very) अयोति पश्यत्ति बु