________________
तृतीयाध्याये द्वितीयपाद -दशमपादसमालोचनम् १४३
(पृ ५३।१०) "स्वय विहत्य स्वयं निर्माय" (ए ४३९) "सूचकच हि तेरापक्षते च तदपिद" ॥२।४ सूत्रे "यदा कर्मसु फाम्येपु स्त्रियं
___ स्वप्ने पत्यति । समृद्धि तत्र जानीयात् तस्मिन् स्वप्ननिदरनि' (छा ५।२।९) "परामि पानात् तु तिरोहित ततो सस्य पन्धविपर्ययो" १२।५ इति सूत्रे "त्या
देय सर्वपापहानि क्षीणे सोसर्जन्ममृत्युमहानि । सस्यामिध्यानात् तृतीय
देहभेद विसवय केवल आतफाम ( १।११) द्वितीयाधिकरणे-- "तदमायो नाही त रात्मनि च" ३२० इति सूत्रे "आसु तदा नाही५ सप्तो
भवति" (चा ६।३) 'तामि प्रत्ययस्य पुरीतति शेते" (ध २११९)
“य एष अन्तर्ददये आकस्तस्मिन् शेते" (पृ २११७) "मत प्रयोगोऽमात्" २।८ इति सूत्रे “सत भागय न विदु मत आगच्छमहे"
(छ ६१०१२) सृतीयाधिकरणे___ “स एय तु फर्मानुस्मृतिविधिम्य" २२।९ सूत्रे "पुन प्रतिन्याय प्रतियोन्याद्र
वति बुद्धान्ताये" (पृ ४/२०१६) પવામાળેિ – "न स्थानतोऽपि पयोमयाग सर्वत्र हि" ३।२।११ इति सूत्रे सर्वकाम सग ध
सर्वस" (छा ३।१४।२) "मस्यूलमनणु" ( ३१८१८) “असदमसमरूपम्"
(कठ. ३२१५) "न मेदादिति चेन प्रत्येकमतवाचनात्" ३२॥ २ इति सूत्रे “यश्चायमस्या पृथिव्या
तेजोमय अमृतमय पुरुष" ( २।५।१) "अपि चमेक" ३२।१३ इति सूने "मृत्यो स मृत्युमाप्नोति य इह नानव पश्यति" ___(कठ ४।११) 'नेह नानास्ति किचन" (कट ४११) "अपवदेव हि तत्मधानपात्" ३।२।१४ इति सूत्रे "मस्यूलम्" (पृ. ३२८८) “आह च सन्मात्रम्" ।२।१६ इति सूत्रे “स यया सन्धयननोऽनन्तरोऽवाय कृत्य
रसपन एव एवं वा अरे अयमात्मा अनन्तरोऽवाए कृत्य प्रज्ञानपन एव"
( ४।५।१३) 'दर्शयति ,चायो अपि स्मन्यते” ३२।१७ इति सूत्रे "अयात आदेशो नेति नेति" -- (घ २।३।६) "नादिमत् परं प्रम न सत् तन्नासदुच्यते” (गी १३।१२) । "मत५५ पोपमा सूर्यकादिवत्" ३।२।१८ इति सूो “यथा पर्य ज्योतिरात्मा विस्वानको