SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ १४२ व्याससम्मत-ब्रह्मसूत्रमाप्यनिर्णयः ( ३यः पादः ) तत्रैव रा-म-श्रीप-भाव्येषु "उभयव्यपदेशात् त्वहिकुण्डलवत्" इति ३।२।२७ सूत्र अधिकरणस्य रचनाया दोपः । । तत्रैव वल्लभभाध्ये "प्रकाश्रियवद् वा. तेजस्मात्" इति ३।२।२८ सूत्रे अधिकरण य रचनायर्या दो५. । ३।२।७ अधिकरणे माध्वभाप्ये "स्थानविशेषात् प्रकागादिवत्" इति ३।२।३४ सूत्र अधिकरणस्य रचनाया दोष । तत्रैव म-श्री-श्रीप-भाप्येपु “तथान्यप्रतिषेधान्” इति ३।२।३६ सूत्रे अधिकरणस्य रचनाया दोष । ___ तत्रैव माध्वभाष्ये “अनेन सर्वगतत्वमायामशब्दादिभ्यः” इति ३।२।३७ सूत्रे अधिकरणस्य रचनाया दोष । ३।२।८ अधिकरणे निपार्कभाष्ये "फलमत उपपत्ते.” इति ३।२।३८ सूत्रे अधिकरणस्य अरचनाया दोष । एवं पादेऽस्मिन् भाष्याणा दोपसमाहारे कृते दृश्यते भाप्यनाम अधिकरणस्य अरचनाया अधिकरणस्य रचनाया મામાન્ચે १२ दोपा बल्लभभाप्ये ३ दीपा भास्कस्माभ्ये १ दो५० रामानुजमाप्ये १ " १ दोप. નિર્વાસાએ ३ दोषाः શ્રીપતિમાણે २ दोषौ श्रीकण्ठमाप्ये ० " १ दोषः इति वक्तुं शक्यते तथा च पादेऽस्मिन् शाङ्करमाप्यस्यैव दोषामा । इदानी द्रव्यम् (३) काश्च श्रुतयः कैश्च सूत्रः उपजीव्यत्वेन गृहीताः। प्रथमाधिकरणे. "सन्ध्ये सृष्टिाह हि" ३।२।१ इति सूत्रे “अथ रथान् रथयोगान् पथः सुजते" (वृ: ४।३।१०) : "निर्मातार चैके पुत्रादयश्च” ३।२।२ इति सूत्रे “य. एषः सुप्तेषु जागर्ति का काम पुरुषो निर्मिमाण.” (क. ३।५।८) । "मायामात्र तु कायनानभिव्यक्तस्वरूपत्वात्” ३।२।३ इति सूत्रे “अथ रथान् रथयोगान् पथः सृजते” (वृ ४।३।१०) “न तत्र रथा न रथयोगा न पन्थानो भवन्ति" wo ao
SR No.010175
Book TitleBramhasutra Bhashya Nirnaya
Original Sutra AuthorN/A
AuthorRamkrishna Sevamrut Prakashan Kashi
PublisherRamkrishnua Sevamrut Prakashan Kashi
Publication Year1835
Total Pages555
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy