SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः ( ३यः पादः) रामानुजमते पुरुषोत्तमस्य सर्वदा हेय-प्रत्यनीकरव-कल्याणगुणणाकरत्व-रूपोभयलिंगत्व प्रतिपादनम् । નિષાબતે વિવેરાવાલ્યા અમાવસ્થાવિવાર / माध्यमते भक्तिनिरूपणम् । श्रीकण्ठमते जीवावस्था-निरूपण-पूर्वकेश्वर-स्वरूप-लक्षणोक्ति.। श्रीपतिमते परमशिव-ब्रह्मस्वरूप-लक्षणादीनि प्रपञ्चितानि । अत्र विषयान्तरमेकं विजेय दृश्यते । अत्र साधना-याये माधन-वर्णन-प्रसगेन द्वितीयपादस्य पञ्चम-पष्ठ-सप्तमाविकरणेषु ब्रह्मगः नीरूपभावस्य वेदान्तसम्मतत्वं, प्रमग निषेधातीतत्वेन सत्यवस्थापन तथा ब्रह्मभिन्नस्य अस्तुत्वव्यवस्थापनादिक वर्णितम् । यद्यपि एतत् सर्व तत्त्वनिर्णायक-प्रथम-द्वितीयाध्याययोः वक्तव्यं भवति, तथापि यथा एतदध्यायस्य प्रथमपादे वर्णितं यत् फलवर्णनाशीभूत-परलोक-गमनागमन-प्रकारादिक, तत् सर्व वैराग्योत्पादनार्थ इति कृत्वा सपिनत्वेन कल्पनीय, तथा अत्रापि यत् तत्ववर्णनादिकं तन् सर्व साधनागवेन ग्रहणीयम् । तथा सत्यपि नास्य स्वार्थे तात पर्यशून्यत्वं शङ्कनीयम् । यत. १८प-चिन्तनमेव साधनत्वेन अत्र अभिमन्यते । अत. अत्र नास्य अत्रासगिकत्व न वा अतात्त्विकत्वम् । अथ तृतीयाध्याये तृतीयपादः। प्रथम सर्वदान्तप्रत्ययाधिकरणम् अत्र “सर्ववेदान्तप्रत्यय चोदनाविशेषात्" ३।३।१ (३६०) इति सूत्रस्य "सर्ववदान्तप्रत्ययम्” इति पदात् अस्य "सर्ववेदान्तप्रत्ययाधिकरण" नाम । तत्र शङ्कर-भास्कर-श्रीकण्टभाष्येषु चत्वारि सूत्राणि, रामानुज-मध्व-निम्बार्क-श्रीपति-भाष्येषु पञ्च सूत्राणि, तथा वल्लभभाष्ये पञ्चदश सूत्राणि गृहीतानि । तच च सूत्रचतुष्टयम् १ । “सर्ववेदान्तप्रत्ययं चोदनाच- ३ । “स्वाध्यायस्य तथात्वेन हि समाचार विशेषात्" ३३१ (३६०) ऽधिकाराच सवयच तन्नियम" २ । “भेदान्नेति चेन्नैकस्यामपि" ३।३।३ (३६२) ३।३।२ (३६१) ४ । “दर्शयति च ३३१४ (३६३) ___ अत्र (१) “सर्ववेदान्तप्रत्ययं चोदनाचविशेषात्" ३।३।१ (३६०) इत्यत्र “सर्ववेदान्तप्रत्ययम्" इति प्रथमान्तपदस्य सत्त्वात् तथा पादार भात् अब अधिकरणारम्भः संगतः एव । चतुर्थसामान्यनियमात्, द्वितीयविशेषनियमाच्च ।
SR No.010175
Book TitleBramhasutra Bhashya Nirnaya
Original Sutra AuthorN/A
AuthorRamkrishna Sevamrut Prakashan Kashi
PublisherRamkrishnua Sevamrut Prakashan Kashi
Publication Year1835
Total Pages555
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy