SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ द्वितीयाध्याये तृतीयपाद - एकादशम् आत्माधिकरणम् ९१ अधिकरणम्य मनार भात दोष इति वाच्यम्, अत्र "इतर' शन्देन माकक्षित्पम विधानात् । न या 'तामतिठाना-पि अन्यथानुमेयमिति चेद् एवमपि अनिमोक्षपसगात्' २।१।११ इति स्त्र “ताप्रतिष्ठानाद्' इति पञ्चम्यन्तपनात् “मन्ययानुमेयम्" इति प्रयमा-तपतमत्त्वेऽपि अधिकरणम्य अनार मात्र दोष म्मात् इति वाच्यम् । तत्र "अपि” शब्डेन हेतोरेव समुच्चयान् साफास्त्वम विहित वात । “ मोपविभागधेन् स्यालोकपत्" २।१।३३ इति सूत्र तु अत्र अनुलमय । यद्यपि "उपसहारदर्शनानति चेन्न क्षीरसद्धि" २।१२४ इति सूझे प्रथमान्त 4-मावेऽपि अधिकरणस्य आरम्भात् मनियमस्य प्रतितलव मसज्येत, तथापि तत्र आपरमपथमान्तपदम्प अव्याहतपत्वात न दोप–इत्येव फरफ्नीयम् , चतुर्दशपिचयनियमात इति । परसू। अधिकसम-या मधिकरणम्प आरम्भात् अभव अधिकरणसमाप्ति युज्यते एव । तेन भत्र अधिकरणम्य रचनायो रा-नि-श्रीमा-पाणी दोप' इति भागेव कम् । दशाम चराचर-यपाधयाधिकरणम् । अत्र “चराचर पाश्रमस्तु स्पात तव्यपदेशो भातस्तद्मावमावित्वात्" २।३।१६ (२३२ ) इति सूत्रम्य “चराचरव्यपायय" इति पात् अम्य "पराचरम्यपायाधिकरप" नाम । अत्र शाहर-भाकर-निम्पार्क-श्री -श्रीपति-भाप्येषु अधिरणम् आरब्धम् । तत्र शहर-भास्कर श्रीक-ट-श्रीपति-माप्येष त म एतद् एकमेव सूत्रे गृहीतम् । निमार्फमाप्ये तु एतवारय सूत्रय गृहीतम् । रामानुज-मय-सममाप्येषु किन्तु अधिकरण न रचितम् । रामानुजमाप्ये एतद् हि ती-द्वितीयाधिकरणस्य अष्टमु स्त्रेषु अष्ठम सूत्रम् । मन-वाठम-मामयमध्ये तीय-नयमाविकरणम्य सूत्रद्वयमध्ये द्वितीय सत्रम् । अन "पराचस्पाय" "तदव्यपदेश" "माक्त" इति प्रथमा तपदयस्य सत्त्वात् अनेनत्र मधिकरणाम संगत । चतुर्यसामान्यनियमात् । तु-शनम्म निषेधार्थत्वेन नमपिरोप नियमात् । अनुक्तपूर्वपक्षत्वमपि अत्र साधकम् । मादशविशेषनियमात् अधिकरणारम्भ संगत एव । अथवा प्रयमा-तफ्तात् “तु आयुक्त- 'स्यात्-शब्दसत्त्वम् अधिकरणामकम्" इति निविसविशेष नियमात् अधिकरणाम युक्त । तेन रा-म-य-भाव्येषु अधिकरणस्य अनार भात् तेपामेव दोष । एकाद-सम् आत्माधिकरणम् । ' अत्र "नामातेनित्यत्वाच ताप” २।३।१७ (२३३ ) इति सूत्रस्य “आत्मा' इति पदात अम्प "मात्माधिकरण" नाम । तत्र निम्बार्क-माप्यमिन्नेषु सर्वत्र इति एक्नैव सूत्रंण एतद धिकरण रचितं हसते । निमार्क-भाप्ये एतत स्त्र तदीय-द्वितीयाधिकरणस्य द्वितीय सूत्रम्, तेन तत्र पतेन अधिकरण न रचितमेव । अत्र “आत्मा" इति प्रभमा-तपदात् अम्प अधिकरणार मकर संगतमेव, चतुर्थसामान्यनियमात् । न च चकार-मत्वम् अस्य तायवे वाधकम इति वाच्यम् , यवोपनियमात , ततश्च
SR No.010175
Book TitleBramhasutra Bhashya Nirnaya
Original Sutra AuthorN/A
AuthorRamkrishna Sevamrut Prakashan Kashi
PublisherRamkrishnua Sevamrut Prakashan Kashi
Publication Year1835
Total Pages555
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy