________________
५६
व्याससम्मत ब्रह्मसूत्रभाष्यनिर्णयः ( ३ यः पा :) एवं च येषु सूत्रेषु प्रत्येक भाष्यस्य दोषा तानि सूत्राणि यथा - पलभस्य दोषाय शास्त्रयोनित्वात् १।१।३ । अनुकृतस्तस्य च १३१२२ शब्दविशेषात् १।२।५
सुपुप्त्युत्क्रान्तोदेन १।३।४२ समाकर्षात् ११४१५
कारणत्वेन चाकामा ११४।१४ एतेन सर्व व्याख्याता १।४।२८ मध्वस्य दोषाय छन्दोभिधानात् । १।१।२५ निवार्कस्य दोषाय-तत् तु समन्वयात् १।१।४ पत्यादिशब्देभ्य - १।३।४३ अनुकृतस्तस्य च १३।२२
चमेसवदविशेषात् ११४८ ज्योतिर्दर्शनात १।३।४० ज्योतिरूपक्रमा तु १।४।९ सुषुप्त्युत्क्रान्तो १।३।४२ समाकर्षात् १।४।१५ कारणत्वेन चाकाशा १।४।१४
जगद्वाचित्वात ११४१६ समाकर्षात १।४।१५ -वाक्यान्बयात् १।४।१९ वाक्या-क्यात् ११९ रामानुजस्य दोषाय गुहा प्रविष्टावात्मानौ १।२।११ प्रकृतिश्च प्रतिज्ञा ११४१२३
अनुकृतस्तस्य च १३।२२ एतेन सर्वे व्याख्याता १।४।२८
मध्वादिष्वसम्भवात् ११३१३१ श्रीकण्ठस्य' दोषाय नेतरेऽनुपपत्ते १।१।१६ ज्योतिदर्शनात् ११३४० __ अनुपपत्तेस्तु न शारीर १।२।३
सुषुप्त्युत्क्रान्तोर्भेदेन १।३।४२ अनवस्थितेरसम्भवाच १।२।१७ ।
.. समष्टि: ३१ एव च अधिकरणरचनानियामानुसारेण विभिन्नभाष्याणा पालोचने कृते सार-भास्करश्रीपति-भाष्याणामेव व्यासमतसन्निकृष्टत्वम् उपलभ्यते । रामानुज-निम्बार्क-मध्व-श्रीकण्ठ-बालभभाष्याणा दोषसद्भावात् व्यासमतविकृत्य कल्पनीयम् इति । अधिकरणरचनानियम-निरपेक्षતોષવિચારતુ ક્રિતીયવાવે છત ! .
|| ઇતિ શ્રવિધનાનન્તપુરવિરતિ વ્યાસસમતત્રહ્મસૂત્રમાવ્યનિર્ણય
प्रथमाध्याय ॥