SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ ५६ व्याससम्मत ब्रह्मसूत्रभाष्यनिर्णयः ( ३ यः पा :) एवं च येषु सूत्रेषु प्रत्येक भाष्यस्य दोषा तानि सूत्राणि यथा - पलभस्य दोषाय शास्त्रयोनित्वात् १।१।३ । अनुकृतस्तस्य च १३१२२ शब्दविशेषात् १।२।५ सुपुप्त्युत्क्रान्तोदेन १।३।४२ समाकर्षात् ११४१५ कारणत्वेन चाकामा ११४।१४ एतेन सर्व व्याख्याता १।४।२८ मध्वस्य दोषाय छन्दोभिधानात् । १।१।२५ निवार्कस्य दोषाय-तत् तु समन्वयात् १।१।४ पत्यादिशब्देभ्य - १।३।४३ अनुकृतस्तस्य च १३।२२ चमेसवदविशेषात् ११४८ ज्योतिर्दर्शनात १।३।४० ज्योतिरूपक्रमा तु १।४।९ सुषुप्त्युत्क्रान्तो १।३।४२ समाकर्षात् १।४।१५ कारणत्वेन चाकाशा १।४।१४ जगद्वाचित्वात ११४१६ समाकर्षात १।४।१५ -वाक्यान्बयात् १।४।१९ वाक्या-क्यात् ११९ रामानुजस्य दोषाय गुहा प्रविष्टावात्मानौ १।२।११ प्रकृतिश्च प्रतिज्ञा ११४१२३ अनुकृतस्तस्य च १३।२२ एतेन सर्वे व्याख्याता १।४।२८ मध्वादिष्वसम्भवात् ११३१३१ श्रीकण्ठस्य' दोषाय नेतरेऽनुपपत्ते १।१।१६ ज्योतिदर्शनात् ११३४० __ अनुपपत्तेस्तु न शारीर १।२।३ सुषुप्त्युत्क्रान्तोर्भेदेन १।३।४२ अनवस्थितेरसम्भवाच १।२।१७ । .. समष्टि: ३१ एव च अधिकरणरचनानियामानुसारेण विभिन्नभाष्याणा पालोचने कृते सार-भास्करश्रीपति-भाष्याणामेव व्यासमतसन्निकृष्टत्वम् उपलभ्यते । रामानुज-निम्बार्क-मध्व-श्रीकण्ठ-बालभभाष्याणा दोषसद्भावात् व्यासमतविकृत्य कल्पनीयम् इति । अधिकरणरचनानियम-निरपेक्षતોષવિચારતુ ક્રિતીયવાવે છત ! . || ઇતિ શ્રવિધનાનન્તપુરવિરતિ વ્યાસસમતત્રહ્મસૂત્રમાવ્યનિર્ણય प्रथमाध्याय ॥
SR No.010175
Book TitleBramhasutra Bhashya Nirnaya
Original Sutra AuthorN/A
AuthorRamkrishna Sevamrut Prakashan Kashi
PublisherRamkrishnua Sevamrut Prakashan Kashi
Publication Year1835
Total Pages555
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy